संलापितानां मधुरैर्वचोभि /salapitanam madhurai vachobhih shloka niti
संलापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम् ।
आशावता श्रद्दधतां च लोके किमर्थिनां वंचयितव्यमस्ति।।४६।।
प्रसंग:- पूर्व विश्वास्य पश्चाद्वञ्चनं न युक्तमिति निर्धारयति ।
अन्वयः- लोके मधुरैः वचोभिः संलापितानाम्, मिथ्योपचारैश्च वशीकृतानाम श्रदधताम आशावतां च अर्थिनां किं वंचयितव्यमस्ति? ||४६।।
व्याख्या- लोके संसारे मधरैः = प्रियैः वचोभिः = वचनैः संलापितानां = कृतालापानां, मिथ्या = मिथ्याभूताः ये उपचारा तैः मिथ्योपचारैः = कपटपूर्णव्यवहारैः मारणमोहन उच्चाटन दितान्त्रिकोपचारैः वा, वशीकृतानां = वंशमानीतानां श्रद्वधतां = श्रद्धां कुर्वताम् आशावतां = मनोरथादिलाभाशायुक्तानाम् च, अर्थिनां = याचकनां वंचयितव्यं = वंचनीयं किम अस्ति, तेषां प्रतारणा भवति किम? विश्वस्ताः कदाचिदपि न प्रतारणीयाः सन्तीति भावः ।।४६।।
भाषा- क्योंकि संसार में मधुर वचनों तथा कपटपूर्ण व्यवहारों या मारण उच्चाटन, मोहन आदि वशीकरणमन्त्रों द्वारा वश में किये गये आशा, और श्रद्धा रखने वाले लोगों को और याचकों को क्या ठगना चाहिये? अर्थात् कभी नहीं।।४६।।