स्थानमुत्सृज्य गच्छन्ति /sthan musrijya gachhanti shloka niti

 स्थानमुत्सृज्य गच्छन्ति /sthan musrijya gachhanti shloka niti 

स्थानमुत्सृज्य गच्छन्ति /sthan musrijya gachhanti shloka niti

स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषाः गजाः।

तत्रैव निधनं यान्ति काका: कापुरुषाः मृगाः ।।६।।


प्रसंग :- महान्त एव स्थानत्यागिनो भवन्तीति उपदिशति-


अन्वयः - सिंहाः सत्पुरुषाः गजाः स्थानम् उत्सृज्य गच्छन्ति, काकाः का पुरुषाः मृगाः तत्रैव निधनं यान्ति ।।६०।।


व्याख्या- सिंहाः = मृगेन्द्राः सत्पुरुषा = सज्जनाः, गजाः = हस्तिनश्च, स्थानं = स्वस्थानम्, उत्सृज्य = त्यक्त्वा गच्छन्ति, काकाः = वायसाः कापुरूषाः = अकर्मण्याः जनाः मृगाश्च तत्रैव = स्वस्थाने एव निधनं = मरणं, यान्ति = प्राप्नुवन्ति ।।६० ।।


भाषा- क्योंकि सिंह, सत्पुरुष और हाथी अपना-अपना स्थान छोड़कर अन्यत्र चले जाते हैं, लेकिन कौवे, मनुष्य और मृग ये अपने एक ही स्थान पर रहते-रहते मर जाते हैं। ६० ।।

नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 स्थानमुत्सृज्य गच्छन्ति /sthan musrijya gachhanti shloka niti 

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close