F ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti - bhagwat kathanak
ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti

bhagwat katha sikhe

ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti

ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti

 ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti

ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti

ब्राह्मादिषु विवाहेषु चतुर्वेवानुपूर्वशः।

ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ।।२६ ।।


प्रसंग:- ब्राह्मदिविवाहमनुजातसंततेः श्रेष्ठतां निरूपयति-


अन्वयः - ब्राह्मादिषु चतुर्ष एव विवाहेषु आनुपूर्वशः पुत्राः ब्रह्मवर्चास्विनः शिष्टसम्मयता च जायन्ते।


व्याख्या:- ब्राह्मः (विवाहः) आदौ येषां ते ब्राह्मादयः तेषु ब्राह्मामदिषु = ब्राह्मादैवार्षप्राजापत्येषु चतुर्ष एवं, विवाहेषु आनुपूर्वश:= अनुक्रमशः पुत्राः, (ब्रह्मवर्चस्विनः श्रुताध्ययनसम्पतितेजोयुक्ताः सन्तः शिष्टसम्मताः = शिष्टप्रियाः, चि जायन्ते भवन्ति ।।२६।।


भाषा-ब्राह्म-दैव-आर्ष और प्राजापत्य इन चारों प्रकार के विवाहों के 7 पर ही ब्रह्मतेजस्वी और शिष्टलोगों के प्रिय पुत्र हुआ करते हैं।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 ब्राह्मादिषु विवाहेषु /bramhadishu vivaheshu shloka niti

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3