दैवे पुरुषकारे चा /daive purusha kare cha shloka niti

दैवे पुरुषकारे चा /daive purusha kare cha shloka niti

दैवे पुरुषकारे चा /daive purusha kare cha shloka niti

दैवे पुरुषकारे चा स्थितमस्य बलाबलम्।

दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ।।१६।।


प्रसंग:- दैवापेक्षया पुरुषकारस्य प्राधान्यं वर्णयति -


अन्वयः- दैवे पुरुषकारे च अस्य बलाबलं स्थितम। हि परुषकारेण दुर्बलं दैवम् उपहन्यते ।।१६ ।।


व्याख्या- दैवे = भाग्ये, पुरुषं करोतीति पुरुषकारः तस्मिन् पुरुषकारे पौरुषे च अस्य बलञ्च अबलञ्च बलाबले तयोः समाहारः बलाबलं = दैवभागधेययोः मध्ये कस्य बलम अधिकं कस्य वा न्यूनमित्यर्थः, स्थितम = प्रतिष्ठितम् हि = यतः पुरुषकारेण = पौरुषेण, दुर्बलं = न्यूनबलं दैवम् = भाग्यम् उपहन्यते = हिंसितुं शक्यते।।१६।।


भाषा - भाग्य और पुरुषार्थ में इसका बलाबल विद्यामान है पुरूषकार के द्वारा दुर्बल भाग्य पराजित होता है ।।१६ ।।  

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

दैवे पुरुषकारे चा /daive purusha kare cha shloka niti

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close