प्राक्पादयोः पतति खादति /prak padyo patati khadati shloka niti

 प्राक्पादयोः पतति खादति /prak padyo patati khadati shloka niti

प्राक्पादयोः पतति खादति /prak padyo patati khadati shloka niti

प्राक्पादयोः पतति खादति पृष्ठामांसं,

कर्णे कलं किमपि रौति शनैर्विचित्रम् ।

छिद्रं निरूप्य सहसा प्रविशत्यशंकः,

सर्व खलस्य चरितं मशकः करोति।।४६।।


प्रसंग :- खलमशकयोर्व्यवहारसाम्यं निर्दिशति-


अन्वय :- मशक: खलस्य सर्व चरित्रं करोति, प्राक पादयोः पतति पष्ठमांसं खादति, कर्णे किमपि विचित्रं कलं शनैः रौति, छिद्रं निरूप्य अशंक: सन सहसा प्रविशति।।४६||


व्याख्या - मशकः = "मच्छड़' इति नाम्ना भाषायां प्रसिद्धः कीटविशेषः, खलस्य = दुर्जनस्य सर्वं चरितम् = आचरणं, करोति = सम्पादयति, अनकरोतीत्यर्थः । तद्यथा (स.) प्राक = सर्वप्रथमं पादयोः पतति = चरणसमीपे उडडीयते, खलोऽप्यादौ पादनतो भवतीति भावः (अनन्तरमवसरं लब्ध्वा) पृष्ठमांसं खादति = दशति, खलपक्षे = परोक्षे निन्दां करोति । कर्णे = कर्णसमीपे, किमपि = अव्यक्तं यथा स्तातथा विचित्रं = शब्दतः कथयितुमशक्यम् कलं = मधुरं शनैः = मन्दं मन्दं रौति = शब्दायते । पक्षे = प्रतार्य विश्वासयितुं मधुरमालपति, अकस्मात् छिद्रं = रोमकूपं पक्षे आपदवसरं च, निरूप्य = अवलोक्य, सहसा अशंकः = निःशंकः सन प्रविशति = अन्तर्विशति, मशक: शनै स्त्वचं निर्भिद्यान्तर्दशति, खलोऽपि प्रतार्यास्यान्तरंगो भत्वा नै खलत्वं सार्थकीकरोति ।


भाषा :- मच्छड़ पहले पैरों पर गिरता है फिर पीठ पर काटता है, दुष्ट व्यक्ति ठगने के लिये पहले पैरों पर गिरता है, और पीठ पीछे निन्दा करता है, कान में धीरे-धीरे गुनगुनाया करता है, फिर मच्छड़ रोमग्रन्थ पाकर एकाएक उसमें घुस जाता है और काटने लगता है, खल भी मौका पाकर मीठी-मीठी द्वारा अपना काम सिद्ध करता रहता है, इस प्रकार मच्छड़ के सभी चरित्र दर्जन किया करता है।।४६ ।।

नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 प्राक्पादयोः पतति खादति /prak padyo patati khadati shloka niti


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close