इतेरेषु तु शिष्टेषु /itereshu tu shishtesu shloka niti

 इतेरेषु तु शिष्टेषु /itereshu tu shishtesu shloka niti

इतेरेषु तु शिष्टेषु /itereshu tu shishtesu shloka niti

इतेरेषु तु शिष्टेषु नृशंसानृतवादिनः

जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः । ।३१।।


प्रसंग:- आसुरादिविवाहजातसन्ततेः दोषान् निर्दिशति-


अन्वयः- इतरेषु तु शिष्टेषु दुर्विवाहेषु नृशंसानृतवादिनः ब्रह्मधर्मद्विषः सुताः जायन्ते।।३१।।


व्याख्या- इतरेषु ब्राह्मणमादिभ्यो भिन्नेषु, शिष्टेषु = आसुर-गन्धर्व - पैशाचराक्षसेषु चतुर्पु, दुर्विवाहेषु, नृशंसाश्च = क्रूराश्च अनृतवादिनश्च-असत्य वादिनः ब्रह्म च वेदश्च, धर्मश्च-यागादिश्च ब्रह्मधर्मो तौ द्विषन्ति ये तथाभूताः वेदादि-दृष्टारः सुता:-पुत्राः, जायन्ते भवन्ति ।।३१।।


भाषा- उक्त ब्राह्मणमादि चार विवाहों के अतिरिक्त बचे हये आसुरादि चार दुष्ट विवाहों में क्रूरकर्म करने वाले, मिथ्यवादी और यागादि धर्म का द्वेष करने वाले पुत्र होते हैं। ।३१।।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 इतेरेषु तु शिष्टेषु /itereshu tu shishtesu shloka niti

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close