न कश्चित्कस्यचिन्मित्रं /na kashchita kasya chinmitram shloka niti

  न कश्चित्कस्यचिन्मित्रं /na kashchita kasya chinmitram shloka niti

न कश्चित्कस्यचिन्मित्रं /na kashchita kasya chinmitram shloka niti

न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।

व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ।।३६ ।।


प्रसंग:- शत्रुमित्रभावस्य कारणं व्यवहार एवेति निर्दिशति-


अन्वयः- कश्चित् कस्यचित् मित्रम् न, कश्चित् कस्यचित् रिपु न, व्यवहारेण मित्राणि तथा रिपवः जायन्ते ।।३६।।


व्याख्या - कस्यचित् अपि जनस्य कश्चित अपि जनः मित्रं न भवति, न च कस्यचित् जनस्य कश्चित् जनः रिपुः = शत्रुः भवति, व्यवहारेण (एव) मित्राणि तथा रिपवः = शत्रवः जायन्ते = भवन्तीति भावः ।।३६।।


भाषा - किसी भी व्यक्ति का न तो कोई मित्र है और न किसी व्यक्ति का कोई शत्रु है, यह तो व्यवहार से मित्र और शत्रु होते हैं । ।३६ ||

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

  न कश्चित्कस्यचिन्मित्रं /na kashchita kasya chinmitram shloka niti

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close