पूर्वजन्मकृतं कर्म /purvajanma kratam karma shloka niti

 पूर्वजन्मकृतं कर्म /purvajanma kratam karma shloka niti

पूर्वजन्मकृतं कर्म /purvajanma kratam karma shloka niti

पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते।

तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः । ।२४।।


प्रसंग:- कर्मभाग्ययोः ऐक्यं प्रतिपादयति -


अन्वयः- यत् पूर्वजन्मकृतं कर्म (भवति) तत् दैवं (भवति) इति विद्वद् भिः कथ्यते, तस्मात् (जनः) अतन्द्रितः (सन्) पुरुषकारेण यत्न कुर्यात् ।।२४।।


व्याख्या- पूर्वञ्च तज्जन्म पूर्वजन्म तस्मिन् कृतं पूर्वजन्मकृतं = प्राग्जन्मन्यनुष्ठितम् यत् कर्म, तत = तदेव, दैवं = भाग्यमिति (विद्वदभिः) कथ्यते, तस्मात् = पुरुषकारेण विना दैवस्य सिद्वेरभावात जनः अतन्द्रितः = अनलसः सन पुरुषकारेण = पुरुषार्थमधिष्ठाय, यत्नं = प्रयत्नं कुर्यात् ।।२४।।


भाषा - पूर्वजन्म के किये हुये कर्म ही भाग्य कहलाते हैं इसलिये पुरुष को आलस्य रहित होकर उद्योग करना चाहिये।।२४।।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 पूर्वजन्मकृतं कर्म /purvajanma kratam karma shloka niti


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close