F आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti - bhagwat kathanak
आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti

bhagwat katha sikhe

आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti

आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti

 आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti

आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti

आचार्यस्त्वस्य यां जातिं विधिववेदपारगः ।

उत्पादयति सावित्र्या सा सत्या साजरामरा । ।२७।।


प्रसंग:- बालके गुरूकृतसंस्कारोत्पन्नजातेः श्रेष्ठतां निरूपयति-


अन्वयः-तु, वेदपारगः, आचार्यः, अस्य, यां, जाति, विधिवत, सावित्र्या उत्पादयति, सा, सत्या, सा अजरा अमरा च।।२७।।


व्याख्या-तु-पुनः, वेदस्य पारं गच्छति इति वेदपराग: वेदपारगामी आचार्यः अस्य–शिशोः, यां जाति-यज्जन्म, विधिना तुल्यं विधिवत- यथाशासनम उपनयनपूर्वकं सवित्र्या-गायात्र्युपदेशेन, उत्पादयति-जनयति, सा=जातिः सत्या-तथ्यरूपा, अजरा-जरारहिता, अमरा-मृत्युरहिता च जायते।


भाषा- वेदविद् आचार्य बालक की जिस जाति को उपनयनादि संस्कार यथाविधि गायत्री के उपदेश द्वारा बनाता है, संस्कार से नवीन जन्म देता है, वह जाति सत्य, जरारहित और अमर है ।।२७।।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 आचार्यस्त्वस्य यां जातिं/acharyastvasya yam jati shloka niti


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3