रहस्यभेदो याच्या च/rahasya bhedo yachya cha shloka niti
रहस्यभेदो याच्या च नैष्ठ्यं चलचितता।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् । ।५६ ।।
प्रसंग:- मित्रदूषणानि निर्दिशति-
अन्वयः- रहस्यभेदः याच्या नैष्ठ्यं चलचित्तता क्रोधः निःसत्यता, चूत च एतत मित्रस्य दूषणम् अस्ति । ५६ ।।
व्याख्या- रहस्यभेदः - गुप्तमन्त्रस्य प्रकाशनं याच्चा द्रव्याचा साचन नैष्ठर्य = निर्दयता, चलचित्तता = चित्तचांचल्यं, क्रोधो = कोपः, निःसत्यता - मिथ्याभाषित्वं, बूतंः = द्यूतक्रीड़ा च, एतत् = पूर्वकथिततेतत्सर्वं मित्रस्य टषणम। यत्रैते दोषास्तिष्ठन्ति तत्र मित्रताया नामापि न ग्राहयमिति भावः । ।५६ ।।
भाषा- और भी-गुप्त बातों को प्रकाशित करना, धनादि मांगना, निर्दयता, चित्त की चंचलता, क्रोध और झूठ बोलना तथा जुआ खेलना ये सब मित्र के दोष हैं। ।५६ ।।