कोऽर्थः पुत्रेण जातेन/korthah putrena jatena shloka niti
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।
कथञ्चित्स्वोदरभराः किन्न शूकरशावकाः ।।६।।
प्रसंग :- विद्याधर्मविवर्जितं पुत्रं निन्दति-
अन्वयः - यः न विद्वान् (भवति) न धार्मिकः (भवति) जातेन (तन) पुत्रेण कः अर्थः (भवति) किं शूकरशावकाः कथञ्चित् स्वोदरभराः न भवन्ति?
व्याख्या - यः = पुत्र, विद्वाने = पण्डितः, न = न भवति न = नापि, धार्मिकः = धर्मनिरतः, भवति जातेन = उत्पन्नेन (तेन = तथाविधेन), पुत्रेण-तनयेन, कः, अर्थः = किं प्रयोजनम्? किं शूकराणां शावकाः शूकरशावकाः = शूकरशिशवः कथञ्चित् = केनापि प्रकारेण, स्वस्य उदरस्य, भरन्तीति भराः स्वोदरभराः = निजजठरपूरणसमर्था न भवन्ति? अर्थाद्भरन्त्येव ।।६।
भाषा- उस पुत्र से क्या लाभ? जो न विद्वान हो न धार्मिक? क्या
सूअर के बच्चे किसी तरह अपना पेट नहीं भरते? अर्थात भरते ही हैं।।६।
नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक करके। -click- Niti Sangrah all Shloka List
कोऽर्थः पुत्रेण जातेन/korthah putrena jatena shloka niti