कोऽर्थः पुत्रेण जातेन/korthah putrena jatena shloka niti

 कोऽर्थः पुत्रेण जातेन/korthah putrena jatena shloka niti

कोऽर्थः पुत्रेण जातेन/korthah putrena jatena shloka niti

कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।

कथञ्चित्स्वोदरभराः किन्न शूकरशावकाः ।।६।।


प्रसंग :- विद्याधर्मविवर्जितं पुत्रं निन्दति-


अन्वयः - यः न विद्वान् (भवति) न धार्मिकः (भवति) जातेन (तन) पुत्रेण कः अर्थः (भवति) किं शूकरशावकाः कथञ्चित् स्वोदरभराः न भवन्ति?


व्याख्या - यः = पुत्र, विद्वाने = पण्डितः, न = न भवति न = नापि, धार्मिकः = धर्मनिरतः, भवति जातेन = उत्पन्नेन (तेन = तथाविधेन), पुत्रेण-तनयेन, कः, अर्थः = किं प्रयोजनम्? किं शूकराणां शावकाः शूकरशावकाः = शूकरशिशवः कथञ्चित् = केनापि प्रकारेण, स्वस्य उदरस्य, भरन्तीति भराः स्वोदरभराः = निजजठरपूरणसमर्था न भवन्ति? अर्थाद्भरन्त्येव ।।६।


भाषा- उस पुत्र से क्या लाभ? जो न विद्वान हो न धार्मिक? क्या

सूअर के बच्चे किसी तरह अपना पेट नहीं भरते? अर्थात भरते ही हैं।।६।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 कोऽर्थः पुत्रेण जातेन/korthah putrena jatena shloka niti


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close