गुरुरग्निर्द्विजातीनां / guru agni dyujatinam shloka niti

 गुरुरग्निर्द्विजातीनां / guru agni dyujatinam shloka niti

गुरुरग्निर्द्विजातीनां / guru agni dyujatinam shloka niti

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।

पतिरेको गुरुः स्वीणां सर्वस्याभ्यागतो गुरुः ।।६४ ।।


प्रसंग:- अतिथिमहत्वं प्रतिपादयति-


अन्वयः- अग्निः द्विजातीनां गुरुः, ब्राह्मणः वर्णानां गुरुः, स्त्रीणां एकः पति एव गुरुः, अभ्यागतः सर्वस्य गुरुः ।।६४ ।।


व्याख्या- अग्निः = वहिनः द्विजातीनां = ब्राह्मण-क्षत्रिय-विशां गुरुः भवति, ब्राह्मणः = वर्णानां = चतुर्णामपि वर्णानां गुरुः भवति, एकः पतिः = केवलं पतिरेव, स्त्रीणां = नारीणां गुरुः भवति, किन्तु अभ्यागतः = अतिथि: सर्वस्य = सर्वस्यापि लोकस्य गुरुः भवति ।।६४।।


भाषा-ब्राह्मण, क्षत्रिय और वैश्यों का गुरू अग्नि है, तथा ब्राहमण चारों वर्णो का गुरू है, स्त्रियों का गुरू एकमात्र पति है, तथा अतिथि सबका गुरू है।।६४।।

नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 गुरुरग्निर्द्विजातीनां / guru agni dyujatinam shloka niti


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close