यस्माच्च येन च यथा /yasmacha yen cha yatha shloka niti

 यस्माच्च येन च यथा /yasmacha yen cha yatha shloka niti

यस्माच्च येन च यथा /yasmacha yen cha yatha shloka niti

यस्माच्च येन च यथा च यदा च यच्च

, यावच्च यत्र च शुभाशुभमात्मकर्म।

तस्माच्च तेन च तथा च तदा तच्च,

तावच्च तत्र च विधातृवशादुपैति ।।२०।।


प्रसंग:- कर्मफलबन्धनस्यापरिहार्यतामुपदिशति-


अन्वयः- यस्माच्च येन च यथा च यदा च यच्च, यावच्च यत्र च शभाशभम आत्मकर्म (भवति) तस्माच्च तेन च तथा च तदा च, तावच्च तत्र च विध तृवशात् उपैति ।।२०।।


व्याख्या-यस्मात-यत्कारणात्, येन येन कारणेन, यथा येन प्रकारेण यदा यस्मिन काले, यत्-यादृशं, याव-यावत्परिमितं, यत्र च-यस्मिन् देशे.कारणात, तेन तेन कागो वा आत्मकर्म-आत्मनः पुण्यपापदिरूपं कर्म वर्तते, तस्मात तस्मात तेन कारणेन, तथा प्रकारेण च, तदा तस्मिन्काले, तत्-तथाभूतं, रिमितं तत्र-तत्रैव देशे, विधातृवशात् विधिवशात् तत् उपैति प्राप्नोति।मेव भोक्तव्यं कृतं कर्म शुभाशुभमिति वचनप्रामाण्यात् कर्मफलस्य पभोक्तव्यतया कृतं कर्म एव फले परिणतं सत् कर्तारमुगच्छतीत्यर्थः । ।२०।


भाषा- मनुष्य जिस कारण से, जिस उपाय से, जिस प्रकार, जब, जो, जितना और जहाँ पर अच्छा बुरा कर्म करता है, वह उसी कारण से, उसी उपाय से उसी प्रकार, वैसा ही उसी समय और उसी स्थान पर अपने किये हुए अच्छे या बरे कर्मो का फल भाग्यवश अवश्य पाता है।।२०।।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 यस्माच्च येन च यथा /yasmacha yen cha yatha shloka niti

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close