षड्दोषाः पुरुषेणेह /shaddoshah purusheneha shloka niti
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा-तन्द्रा भयं क्रोधं आलस्यं दीर्घसूत्रता।।१६।।
प्रसंग:- कल्याणमिच्छतां त्याज्यदोषान् निर्वक्ति
अन्वयः- इह भूतिम् इच्छता पुरुषेण निद्रा, तन्द्रा भयं, क्रोध: आलस्यं
दीर्घसूत्रता (इति) षडदोषाः हातव्याः । ।१६ ।।
व्याख्या- इह-अस्मिन् संसारे, भूतिम्=सम्पद कल्याणमिति सार इच्छता-अभिलषता, पुरुषेण, निद्रा, तन्द्रा-अर्धनिन्द्रा, भयं क्रोधः, आलस्यं सत्यति सामर्थ्य कर्मण्यनुत्साहः दीर्घसूत्रता-शनैः शनैः कार्यसम्पादनता, एते षट टोला हातव्या त्यक्तव्याः: ।।१६।।
भाषा- इस संसार में अपना कल्याण चाहने वाले पुरुष को निद्रा, ऊंघना भय, क्रोध आलस्य और छोटे से कार्य में बहुत समय लगाना इन छ: दोषों को त्याग देना चाहिये।।१६।