अपराधो न मेऽस्तीति /apradho na me shloka niti
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ।।४३।।
प्रसंग:- निर्दयेभ्यः सर्वेषामेव भयं भवतीति निर्दिशति-
अन्वयः- 'मे अपराधः न अस्ति' इति एतद् विश्वासकरणं न। हि गुणवतामपि भयं विद्यते।।४३।।
व्याख्या- 'मे = मम अपराधः = दोषः न अस्ति' अर्थात् मया न अस्य कश्चिदपि अपराधः कृतः कस्माद् अयं मां पीडयिव्यति, एतत् = एतावन्मात्रम विश्वासस्य कारणं न भवति। हि = यस्मात् कारणात् नृशसेभ्यः = हिंसकेभ्यः गुणवतां = विदुषां साधूनाम अपि भयं विद्यते । ये स्वभावतः एव क्ररा भवन्ति ते गणदोषमविचार्यैव निरपराधानामपि साधूनामनिष्टमाचरन्त्वेवेति भावः ।।४३।।
भाषा- 'मैंने इनका कोई अपराध नहीं किया' इस प्रकार का विचार विश्वास का कारण नहीं हो सकता। क्रूर स्वभाव वालों से (जो स्वभावतः हिंसक उनसे) निरपराधी साधुओं का भी अनिष्ट हुआ ही करता है ।।४३।।