F ब्रह्मा दक्षः कुबेरो /bramha daksha shloka - bhagwat kathanak
ब्रह्मा दक्षः कुबेरो /bramha daksha shloka

bhagwat katha sikhe

ब्रह्मा दक्षः कुबेरो /bramha daksha shloka

ब्रह्मा दक्षः कुबेरो /bramha daksha shloka

 ब्रह्मा दक्षः कुबेरो /bramha daksha shloka

ब्रह्मा दक्षः कुबेरो /bramha daksha shloka

ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः

शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः।

द्वीपा नक्षत्रतारा रविवसुमुनयो व्योम भूरश्विनौ च

संलीना यस्य सर्वे वपुषि स भगवान् पातु नो विश्वरूपः॥७॥

जिनके शरीरमें-ब्रह्मा, दक्ष, कुबेर, यम, वरुण, वायु, अग्नि, चन्द्र, इन्द्र, शिव, पर्वत, नदी, समुद्र, ग्रह, मनुष्य, दैत्य, गन्धर्व, नाग, द्वीप, नक्षत्र, तारा, सूर्य, वसु, मुनि, आकाश, पृथ्वी और अश्विनीकुमार आदि सभी लीन हैं, वे विश्वरूप भगवान हमारा कल्याण करें ॥ ७॥ 

 ब्रह्मा दक्षः कुबेरो /bramha daksha shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3