F नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka - bhagwat kathanak
नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka

bhagwat katha sikhe

नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka

नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka

 नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka

नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka

नेदं नभोमण्डलमम्बुराशि ताश्च तारा नवफेनभङ्गाः।

नायं शशी कुण्डलितः फणीन्द्रो नायं कलङ्कः शयितो मुरारिः॥९५॥

यह आकाश नहीं, समुद्र है; ये तारागण नहीं, समुद्र- फेनके कण हैं; यह चन्द्रमण्डल नहीं, कुण्डलाकार बैठे हुए शेषजी हैं और (चन्द्रविम्बमें) ये धब्बे नहीं, सोये हुए विष्णु ही हैं॥ ९५ ॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 नेदं नभोमण्डल मम्बुराशि /nedam nabho mandal shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3