Suktisudhakar shloka list/सूक्तिसुधाकर के सभी श्लोकों की लिस्ट
भागवत कथा ऑनलाइन प्रशिक्षण केंद्र- भागवत कथा सीखने के लिए अभी आवेदन करें-
ब्रह्मसूक्तिः/सूक्तिसुधाकर
- सत्यव्रतं सत्यपरं त्रिसत्यं
- नमस्ते सते ते जगत्कारणाय
- त्वमेकं शरण्यं त्वमेकं वरेण्यं
- भयानां भयं भीषणं भीषणानां
- वयं त्वां स्मरामो वयं त्वां भजामो
- जन्माद्यस्य यतोऽन्वयादि
- ब्रह्मा दक्षः कुबेरो यमवरुण
- अम्भोधिः स्थलतां स्थलं
श्रीशिवसूक्ति:/सूक्तिसुधाकर
- जय हे शिव दर्पकदाहक
- शिशिरकिरणधारी शैलबालाविहारी
- यः शङ्करोऽपि प्रणयं करोति
- मूर्द्धप्रोद्भासिगङ्गेक्षणगिरि
- किं सुप्तोऽसि किमाकुलोऽसि
- कुन्दइन्दुदरगौरसुन्दरं
- मूलं धर्मतरोविवेकजलधेः
- कदा द्वैतं पश्यन्नखिल
- त्राता यत्र न न कश्चिदस्ति
- अज्ञानान्धमबान्धवं कवलितं
- कदा वाराणस्याममरतटि
- कदा वाराणस्यां विमलतटिनी
- कल्पान्तक्रूरकेलिः क्रतुकदन
- स्फुरत्स्फारज्योत्स्नाधव
- यस्ते ददाति रवमस्य वरं
सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक करके।
-click-Suktisudhakar shloka list
भागवत कथा ऑनलाइन प्रशिक्षण केंद्र- भागवत कथा सीखने के लिए अभी आवेदन करें-
श्रीविष्णुसूक्ति:-सूक्तिसुधाकर /vishnu sukti all shloka list
- शुक्लाम्बरधरं विष्णु
- न नाकपृष्ठं न च पारमेष्ठ्यं
- अजातपक्षा इव मातरं खगाः
- यन्मूर्ध्नि मे श्रुतिशिरस्सु
- तत्त्वेन यस्य महिमार्णवशी
- यद्वा श्रमावधि यथामति
- किञ्चैष शक्तयतिशयेन
- नावेक्षसे यदि ततो भुवनान्यमूनि
- स्वाभाविकानवधिकाति
- क: श्री श्रियः परमसत्त्वसमाश्रयः क:
- वेदापहारगुरुपातकदैत्यपीडा-
- कस्योदरे हरविरिञ्चमुखप्रपञ्चः
- त्वां शीलरूपचरितैः परमप्रकृष्ट-
- उल्लवितत्रिविधसीमसमातिशायि
- यदण्डमण्डान्तरगोचरञ्च
- वशी वदान्यो गुणवानृजुः
- उपर्युपर्यब्जभुवोऽपि पूरुषान्
- त्वदाश्रितानां जगदुद्भवस्थिति
- नमो नमो वाङ्मनसातिभूमये
- न धर्मनिष्ठोऽस्मि न चात्मवेदी
- न निन्दितं कर्म तदस्ति लोके
- निमजतोऽनन्तभवार्णवान्त
- अभूतपूर्वं मम भावि किं वा
- निरासकस्यापि न तावदुत्सहे
- तवामृतस्यन्दिनि पादपङ्कजे
- त्वदज्रिमुद्दिश्य कदापि केनचिद्
- उदीर्णसंसारदवाशुशुक्षणिं क्षणेन
- विलासविक्रान्तपरावरालयं
- कदा पुनः शङ्खरथाङ्गकल्पक
- विराजमानोज्ज्वलपीतवाससं
- चकासतं ज्याकिणकर्कशैः
- उदग्रपीनांसविलम्बिकुण्डला
- प्रबुद्धमुग्धाम्बुजचारुलोचनं
- स्फुरत्किरीटाङ्गदहारकण्ठिका
- चकर्थ यस्या भवनं भुजान्तरं
- सहासीनमनन्तभोगिनि प्रकृष्टविज्ञान
- दासः सखा वाहनमासनं ध्वजो
- त्वदीयभुक्तोज्झितशेषभोजिना
- हताखिलक्लेशमलैः स्वभावतस्त
- अपूर्वनानारसभावनिर्भरप्रबुद्धया
- अचिन्त्यदिव्याद्भुतनित्ययौवन
- भवन्तमेवानुचरन्निरन्तरं
- धिगशुचिमविनीतं निर्दयं मामलज्जं
- अपराधसहस्त्रभाजन पतितं
- अविवेकघनान्धदिङ्मुखे
- न मृषा परमार्थमेव मे शृणु
- तदहं त्वदृते न नाथवान्मदृते
- वपुरादिषु योऽपि कोऽपि वा
- मम नाथ यदस्ति योऽस्म्यहं
- अवबोधितवानिमां यथा मयि
- तव दास्यसुखैकसङ्गिनां
- सकृत्त्वदाकारविलोकनाशया
- न देहं न प्राणान्न च सुखमशेषाभिलषितं
- दुरन्तस्यानादेरपरिहरणीयस्य महतो
- अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज-
- पिता त्वं माता त्वं दयिततनय
- अमर्यादः क्षुद्रश्चलमतिरसूयाप्रभवभूः
- रघुवर यदभूस्त्वं तादृशो वायसस्य
- ननु प्रपन्नः सकृदेव नाथ
- विपदो नैव विपदः सम्पदो नैव
- मधुमर्दि महन्मञ्जु
- नारायणो नाम नरो नराणां
- मेघश्यामं पीतकौशेयवासं
- स्वकर्मफलनिर्दिष्टां
- आर्ता विषण्णा: शिथिलाश्च भीता
- अहं तु नारायणदासदासदासस्य
- ये ये हताश्चक्रधरेण राजं
- मज्जन्मनः फलमिदं मधुकैटभारे
- यज्ञेशाच्युत गोविन्द
- तत्रैव गङ्गा यमुना च वेणी
- नाथ योनिसहस्त्रेषु
- या प्रीतिरविवेकानां
- नित्योत्सवस्तदा तेषां
- नमामि नारायणपादपङ्कजं
- नारायणेति मन्त्रोऽस्ति
- आलोड्य सर्वशास्त्राणि
- आकाशात्पतितं तोयं यथा
- श्रीवल्लभेति वरदेति दयापरेति
- नाहं वन्दे तव चरणयो
- नास्था धर्मे न वसुनिचये
- दिवि वा भुवि वा ममास्तु वासो
- भवजलधिमगाधं दुस्तरं
- तृष्णातोये मदनपवनोद्भूत
- आम्नायाभ्यसनान्यरण्य
- भवजलधिगतानां द्वन्द्ववाताहतानां
- आनन्द गोविन्द मुकुन्द
- क्षीरसागरतरङ्गसीकरा
- प्रभो वेङ्कटेश प्रभा भूयसी ते
- कदा शृङ्गैः स्फीते मुनिगण
- यन्नामकीर्तनपरः श्वपचोऽपि नूनं
- सर्ववेदमयी गीता
- वेदे रामायणे चैव
- नेदं नभोमण्डलमम्बुराशि
- अरे भज हरेर्नाम
- कदा प्रेमोद्दारैः पुलकिततनुः
- तपन्तु तापैः प्रपतन्तु पर्वता
- अभिमानं सुरापानं
- संसारसागरं घोरमनन्तं
- न ते रूपं न चाकारो
- किं पाद्यं पदपङ्कजे
- माता च कमला देवी
- केचिद् वदन्ति धनहीनजनो
- त्वमेव माता च पिता त्वमेव
- शान्ताकारं भुजगशयनं
- सशङ्खचक्रं सकिरीटकुण्डलं
- जले विष्णुः स्थले विष्णु
- यं ब्रह्मा वरुणेन्द्र रुद्रमरुतः
- केचित्स्वदेहान्तर्हदयावकाशे
- प्रसन्नवक्त्रं नलिनायतेक्षणं
- उन्निद्रहृत्पङ्कजकर्णिकालये
- विभूषितं मेखलयाङ्गुलीयकै
- अदीनलीलाहसितेक्षणोल्लस
- प्रसादाभिमुखं शश्वत्प्रसन्न
- तरुणं रमणीयाङ्गमरुणो
- श्रीवत्साकम घनश्याम
- किरीटिनं कुण्डलिनं
- भगवान् सर्वभूतेषु
- तस्मात्सर्वात्मना राजन्
- यत्कीर्तनं यत्स्मरणं यदीक्षणं
- तपस्विनो दानपरा यशस्विनो
- किरातहूणान्ध्रपुलिन्दपुल्कसा
- ग्राहग्रस्ते गजेन्द्रे रुदति सरभसं
- नक्रानान्ते करीन्द्रे मुकुलितनयने
- यं शैवाः समुपासते शिव इति
- यत्र निर्लिप्तभावेन
- लोकं शोकहतं वीक्ष्य
- जपो जल्पः शिल्पं सकलमपि
भागवत कथा ऑनलाइन प्रशिक्षण केंद्र- भागवत कथा सीखने के लिए अभी आवेदन करें-