F आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka - bhagwat kathanak
आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka

bhagwat katha sikhe

आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka

आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka

 आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka

आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं

मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि।

तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-

द्वन्द्वाम्भोरुहसंस्मृति विजयते देवः स नारायणः॥८६॥*

जिस भगवान्के चरण-युगलोंका स्मरण किये बिना वेदाभ्यास अरण्यरोदन, व्रत शरीरशोषणमात्र, कर्मकाण्ड भस्ममें दी हुईआहुतिके समान और तीर्थस्नान गजस्नानके समान ही निरर्थक रह जाते हैं, ऐसे नारायणदेवकी बलिहारी है॥८६॥

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3