आम्नायाभ्य सनान्य रण्यरुदितं /amnayabhya sananya shloka
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंस्मृति विजयते देवः स नारायणः॥८६॥*
जिस भगवान्के चरण-युगलोंका स्मरण किये बिना वेदाभ्यास अरण्यरोदन, व्रत शरीरशोषणमात्र, कर्मकाण्ड भस्ममें दी हुईआहुतिके समान और तीर्थस्नान गजस्नानके समान ही निरर्थक रह जाते हैं, ऐसे नारायणदेवकी बलिहारी है॥८६॥