F भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka - bhagwat kathanak
भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka

bhagwat katha sikhe

भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka

भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka

 भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka

भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka

भवजलधिगतानां द्वन्द्ववाताहतानां

सुतदुहितृकलत्रत्राणभारादितानाम् ।

विषमविषयतोये मज्जतामप्लवानां

भवतु शरणमेको विष्णुपोतो नराणाम्॥८७॥*

 जो संसारसागरमें गिरे हुए हैं, [सुख-दु:खादि] द्वन्द्वरूपी वायुसे आहत हो रहे हैं, पुत्र-पुत्री, स्त्री आदिके पालन-पोषणके भारसे आर्त्त हैं और विषयरूपी विषम जलराशिमें बिना नौकाके डूब रहे हैं, उन पुरुषोंके लिये एकमात्र जहाजरूप भगवान् विष्णु ही शरण हों॥ ८७॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 भवजलधिगतानां द्वन्द्व /bhav jaladhi gatanam shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3