F यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka - bhagwat kathanak
यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka

bhagwat katha sikhe

यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka

यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka

 यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka

यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka

यः शङ्करोऽपि प्रणयं करोति स्थाणुस्तथा यः परपूरुषोऽपि।

उमागृहीतोऽप्यनुमागृहीतः पायादपायात्स हिनः स्वयम्भूः॥३॥

जो मुक्तिदाता होकर भी प्रेम करता है, जो परमपुरुष होनेपर भी स्थाणु (निष्क्रिय) है, जो उमासे गृहीत होकर भी अनुमा (अनुमान या उमाभिन्न) से गृहीत होता है, वही स्वयम्भू शंकर हमारी मृत्युसे रक्षा करें॥३॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 यः शङ्करोऽपि प्रणयं /yah shankropi pranayam shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3