तत्रैव गङ्गा यमुना च वेणी /taraiva ganga yamuna shloka
तत्रैव गङ्गा यमुना च वेणी गोदावरी सिन्धुसरस्वती च।
सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः।। ७२ ।।*
गङ्गा, यमुना, त्रिवेणी, गोदावरी, सिन्धु, सरस्वती और अन्य सभी तीर्थ वहीं निवास करते हैं, जहाँ भगवान्की उदार कथा होती रहती है ।। ७२ ॥