F प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka - bhagwat kathanak
प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka

bhagwat katha sikhe

प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka

प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka

 प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka

प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम्।
सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम्॥११५॥*

जो सदा कृपा करनेको उद्यत रहते हैं, प्रसन्नमुख और प्रसन्ननयन हैं, जिनकी नासिका, भौंहें और कपोल अतिसुन्दर हैं और समस्त देवताओंमें जो मनोहर हैं ॥ ११५॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 प्रसादाभिमुखं शश्वत् /prasada bhimukham shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3