F मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka - bhagwat kathanak
मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka

bhagwat katha sikhe

मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka

मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka

 मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka

मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवेव माधव।

नियतस्वमिति प्रबुद्धधीरथवा किन्नु समर्पयामि ते॥५१॥*

हे प्रभो ! स्वयं मैं और जो कुछ भी मेरा है, वह सब आपका ही नियत धन है, हे माधव! यही मेरी बुद्धिमें आता है, ऐसी दशामें मैं आपको क्या समर्पण करूँ? ॥५१॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 मम नाथ यदस्ति योऽस्म्यहं /mam nath yadasti shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3