वपुरादिषु योऽपि कोऽपि वा /vapura dishu yopi kopi va shloka
वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः।
तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः॥५०॥*
हे नाथ! शरीर, इन्द्रिय, मन, प्राण और बुद्धि आदिमें मैं जो कोई भी होऊँ,गुणके अनुसार [ भला-बुरा] जैसा भी होऊँ, मै तो आज ही अपनेको आपके चरण-कमलोंमें समर्पण कर चुका ॥ ५० ॥