F तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka - bhagwat kathanak
तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka

bhagwat katha sikhe

तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka

तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka

 तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka

तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka

तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च ।

विधिनिर्मितमेतदन्वयं भगवन् पालय स्म जीहपः॥४९॥*

हे भगवन् ! तुम्हारे बिना मैं नाथवान् नहीं हूँ और मुझ दीनके बिना आप दीनदयालु नहीं हो सकते; इसलिये विधि-निर्मित इस सम्बन्धको आप निभाइये। इसका. त्याग न होने दीजिये॥ ४९ ॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 तदहं त्वदृते न नाथवान् /tadaham tvadyate na nath shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3