F विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka - bhagwat kathanak
विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka

bhagwat katha sikhe

विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka

विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka

 विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka

विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka

विभूषितं मेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः।
स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम् ॥११३॥*

जो मेखला, अङ्गुलीय (अँगूठी), महामूल्य नूपुर और कङ्कणादिसे विभूषित हैं, अत्यन्त चिकने, स्वच्छ, घुघराले, काले-काले बालोंसे जिनका मन्द मुसकानयुक्त मधुर मुख शोभा पा रहा है॥ ११३॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 विभूषितं मेखलयाङ्गुलीय /vibhushitam mekhalaya shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3