F भवजलधि मगाधं /bhav jaladhi magadham shloka - bhagwat kathanak
भवजलधि मगाधं /bhav jaladhi magadham shloka

bhagwat katha sikhe

भवजलधि मगाधं /bhav jaladhi magadham shloka

भवजलधि मगाधं /bhav jaladhi magadham shloka

 भवजलधि मगाधं /bhav jaladhi magadham shloka

भवजलधि मगाधं /bhav jaladhi magadham shloka

भवजलधिमगाधं दुस्तरं निस्तरेयं

कथमहमिति चेतो मा स्म गाः कातरत्वम्।

सरसिजदृशि देवे तावकी भक्तिरेका

नरकभिदि निषण्णा तारयिष्यत्यवश्यम्॥८४॥*

हे मन! मैं इस अथाह और दुस्तर भवसागरको कैसे पार करूँगा?-इस चिन्तासे कातर मत हो। क्योंकि कमललोचन देवमें जो तुम्हारी ऐकान्तिकी भक्ति बनी हुई है, वह तुम्हें अवश्य ही पार पहुँचावेगी॥ ८४ ॥

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 भवजलधि मगाधं /bhav jaladhi magadham shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3