F अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka - bhagwat kathanak
अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka

bhagwat katha sikhe

अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka

अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka

 अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka

अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम्।

किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः॥२३॥*

[अब इस समय यदि आप मेरा दु:ख दूर नहीं करते तो] मेरे लिये तो यह कोई नयी बात नहीं है, मैं तो सब सहन कर लूँगा, क्योंकि दु:ख तो मेरे साथ ही उत्पन्न हुआ है; किन्तु आपके सामने शरणागतका पराभव होना आपके योग्य नहीं है-आपको शोभा नहीं देता।॥ २३ ॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 अभूतपूर्वं मम भावि किं वा /abhut purvam mam bhavi shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3