यदण्डमण्डान्तरगोचरञ्च /yadanda mandantara shloka
यदण्डमण्डान्तरगोचरञ्च यद्दशोत्तराण्यावरणानि यानि च।
गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः॥१५॥*
हे प्रभो! अण्ड, ब्रह्माण्डस्थित सर्ववस्तु, दस ऊपरके आवरण, तीन गुण, प्रकृति, पुरुष, परमपद, और परात्पर ब्रह्म-ये सब आपकी ही विभूतियाँ हैं ॥ १५ ॥