F श्रीविष्णुसूक्ति:-सूक्तिसुधाकर /vishnu sukti all shloka list - bhagwat kathanak
श्रीविष्णुसूक्ति:-सूक्तिसुधाकर /vishnu sukti all shloka list

bhagwat katha sikhe

श्रीविष्णुसूक्ति:-सूक्तिसुधाकर /vishnu sukti all shloka list

    श्रीविष्णुसूक्ति:-सूक्तिसुधाकर /vishnu sukti all shloka list

  1. शुक्लाम्बरधरं विष्णु
  2. न नाकपृष्ठं न च पारमेष्ठ्यं
  3. अजातपक्षा इव मातरं खगाः
  4. यन्मूर्ध्नि मे श्रुतिशिरस्सु
  5. तत्त्वेन यस्य महिमार्णवशी
  6. यद्वा श्रमावधि यथामति
  7. किञ्चैष शक्तयतिशयेन 
  8. नावेक्षसे यदि ततो भुवनान्यमूनि
  9. स्वाभाविकानवधिकाति
  10. क: श्री श्रियः परमसत्त्वसमाश्रयः क:
  11. वेदापहारगुरुपातकदैत्यपीडा-
  12. कस्योदरे हरविरिञ्चमुखप्रपञ्चः
  13. त्वां शीलरूपचरितैः परमप्रकृष्ट-
  14. उल्लवितत्रिविधसीमसमातिशायि
  15. यदण्डमण्डान्तरगोचरञ्च
  16. वशी वदान्यो गुणवानृजुः 
  17. उपर्युपर्यब्जभुवोऽपि पूरुषान्
  18. त्वदाश्रितानां जगदुद्भवस्थिति
  19. नमो नमो वाङ्मनसातिभूमये
  20. न धर्मनिष्ठोऽस्मि न चात्मवेदी
  21. न निन्दितं कर्म तदस्ति लोके
  22. निमजतोऽनन्तभवार्णवान्त
  23. अभूतपूर्वं मम भावि किं वा
  24. निरासकस्यापि न तावदुत्सहे 
  25. तवामृतस्यन्दिनि पादपङ्कजे
  26. त्वदज्रिमुद्दिश्य कदापि केनचिद्
  27. उदीर्णसंसारदवाशुशुक्षणिं क्षणेन
  28. विलासविक्रान्तपरावरालयं 
  29. कदा पुनः शङ्खरथाङ्गकल्पक
  30. विराजमानोज्ज्वलपीतवाससं 
  31. चकासतं ज्याकिणकर्कशैः
  32. उदग्रपीनांसविलम्बिकुण्डला
  33. प्रबुद्धमुग्धाम्बुजचारुलोचनं
  34. स्फुरत्किरीटाङ्गदहारकण्ठिका
  35. चकर्थ यस्या भवनं भुजान्तरं
  36. सहासीनमनन्तभोगिनि प्रकृष्टविज्ञान
  37. दासः सखा वाहनमासनं ध्वजो
  38. त्वदीयभुक्तोज्झितशेषभोजिना
  39. हताखिलक्लेशमलैः स्वभावतस्त
  40. अपूर्वनानारसभावनिर्भरप्रबुद्धया
  41. अचिन्त्यदिव्याद्भुतनित्ययौवन
  42. भवन्तमेवानुचरन्निरन्तरं 
  43. धिगशुचिमविनीतं निर्दयं मामलज्जं 
  44. अपराधसहस्त्रभाजन पतितं 
  45. अविवेकघनान्धदिङ्मुखे 
  46. न मृषा परमार्थमेव मे शृणु
  47. तदहं त्वदृते न नाथवान्मदृते 
  48. वपुरादिषु योऽपि कोऽपि वा 
  49. मम नाथ यदस्ति योऽस्म्यहं
  50. अवबोधितवानिमां यथा मयि
  51. तव दास्यसुखैकसङ्गिनां
  52. सकृत्त्वदाकारविलोकनाशया
  53. न देहं न प्राणान्न च सुखमशेषाभिलषितं
  54. दुरन्तस्यानादेरपरिहरणीयस्य महतो
  55. अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज-
  56. पिता त्वं माता त्वं  दयिततनय
  57. अमर्यादः क्षुद्रश्चलमतिरसूयाप्रभवभूः
  58. रघुवर यदभूस्त्वं तादृशो वायसस्य
  59. ननु प्रपन्नः सकृदेव नाथ
  60. विपदो नैव विपदः सम्पदो नैव 
  61. मधुमर्दि महन्मञ्जु 
  62. नारायणो नाम नरो नराणां 
  63. मेघश्यामं पीतकौशेयवासं
  64. स्वकर्मफलनिर्दिष्टां 
  65. आर्ता विषण्णा: शिथिलाश्च भीता 
  66. अहं तु नारायणदासदासदासस्य
  67. ये ये हताश्चक्रधरेण राजं
  68. मज्जन्मनः फलमिदं मधुकैटभारे
  69.  यज्ञेशाच्युत गोविन्द 
  70. तत्रैव गङ्गा यमुना च वेणी 
  71. नाथ योनिसहस्त्रेषु 
  72. या प्रीतिरविवेकानां
  73. नित्योत्सवस्तदा तेषां 
  74. नमामि नारायणपादपङ्कजं
  75. नारायणेति मन्त्रोऽस्ति 
  76. आलोड्य सर्वशास्त्राणि
  77. आकाशात्पतितं तोयं यथा
  78. श्रीवल्लभेति वरदेति दयापरेति
  79. नाहं वन्दे तव चरणयो
  80. नास्था धर्मे न वसुनिचये
  81. दिवि वा भुवि वा ममास्तु वासो
  82. भवजलधिमगाधं दुस्तरं
  83. तृष्णातोये मदनपवनोद्भूत
  84. आम्नायाभ्यसनान्यरण्य
  85. भवजलधिगतानां द्वन्द्ववाताहतानां
  86. आनन्द गोविन्द मुकुन्द
  87. क्षीरसागरतरङ्गसीकरा
  88. प्रभो वेङ्कटेश प्रभा भूयसी ते 
  89. कदा शृङ्गैः स्फीते मुनिगण
  90. यन्नामकीर्तनपरः श्वपचोऽपि नूनं
  91. सर्ववेदमयी गीता
  92. वेदे रामायणे चैव 
  93. नेदं नभोमण्डलमम्बुराशि
  94. अरे भज हरेर्नाम
  95. कदा प्रेमोद्दारैः पुलकिततनुः 
  96. तपन्तु तापैः प्रपतन्तु पर्वता
  97. अभिमानं सुरापानं 
  98. संसारसागरं घोरमनन्तं 
  99. न ते रूपं न चाकारो 
  100. किं पाद्यं पदपङ्कजे 
  101. माता च कमला देवी 
  102. केचिद् वदन्ति धनहीनजनो
  103. त्वमेव माता च पिता त्वमेव
  104. शान्ताकारं भुजगशयनं
  105. सशङ्खचक्रं सकिरीटकुण्डलं
  106. जले विष्णुः स्थले विष्णु
  107. यं ब्रह्मा वरुणेन्द्र रुद्रमरुतः 
  108. केचित्स्वदेहान्तर्हदयावकाशे 
  109. प्रसन्नवक्त्रं नलिनायतेक्षणं 
  110. उन्निद्रहृत्पङ्कजकर्णिकालये 
  111. विभूषितं मेखलयाङ्गुलीयकै
  112. अदीनलीलाहसितेक्षणोल्लस
  113. प्रसादाभिमुखं शश्वत्प्रसन्न
  114. तरुणं रमणीयाङ्गमरुणो
  115. श्रीवत्साकम  घनश्याम
  116. किरीटिनं कुण्डलिनं
  117. भगवान् सर्वभूतेषु 
  118. तस्मात्सर्वात्मना राजन्
  119. यत्कीर्तनं यत्स्मरणं यदीक्षणं 
  120. तपस्विनो दानपरा यशस्विनो
  121. किरातहूणान्ध्रपुलिन्दपुल्कसा 
  122. ग्राहग्रस्ते गजेन्द्रे रुदति सरभसं
  123. नक्रानान्ते करीन्द्रे मुकुलितनयने
  124. यं शैवाः समुपासते शिव इति 
  125. यत्र निर्लिप्तभावेन 
  126. लोकं शोकहतं वीक्ष्य 
  127. जपो जल्पः शिल्पं सकलमपि
श्रीविष्णुसूक्ति- विष्णु स्तुति मंत्र श्लोक/lord vishnu slokas