F अभिमानं सुरापानं /abhimanam surapanam shloka - bhagwat kathanak
अभिमानं सुरापानं /abhimanam surapanam shloka

bhagwat katha sikhe

अभिमानं सुरापानं /abhimanam surapanam shloka

अभिमानं सुरापानं /abhimanam surapanam shloka

 अभिमानं सुरापानं /abhimanam surapanam shloka

अभिमानं सुरापानं /abhimanam surapanam shloka

अभिमानं सुरापानं गौरवं रौरवं समम्।

प्रतिष्ठा सूकरीविष्ठा त्रयं. त्यक्त्वा हरि भजेत्॥ ९९ ॥

अभिमान मद्यपानके समान है, गौरव (बड़प्पन) रौरवनरकके तुल्य है और प्रतिष्ठा (मान-बड़ाई) सूकर- विष्ठाके सदृश है; अतः इन तीनोंको त्यागकर हरिका भजन करे ॥ ९९॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 अभिमानं सुरापानं /abhimanam surapanam shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3