F तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka - bhagwat kathanak
तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka

bhagwat katha sikhe

तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka

तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka

 तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka

तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka

तपन्तु तापैः प्रपतन्तु पर्वतादटन्तु तीर्थानि पठन्तु चागमान्।

यजन्तु यागैर्विवदन्तु वादैर्हरिं विना नैव मृतिं तरन्ति ॥ ९८ ॥*

चाहे कोई तप करे, पर्वतोंसे गिरे, तीर्थों में भ्रमण करे, शास्त्र पढ़े, यज्ञ-यागादि करे अथवा तर्क-वितर्कोद्वारा विवाद करे, परन्तु श्रीहरि (की कृपा) के बिना कोई भी मृत्युको नहीं पार कर सकता॥ ९८ ॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3