तपन्तु तापैः प्रपतन्तु पर्वता /tapantu tapaih shloka
तपन्तु तापैः प्रपतन्तु पर्वतादटन्तु तीर्थानि पठन्तु चागमान्।
यजन्तु यागैर्विवदन्तु वादैर्हरिं विना नैव मृतिं तरन्ति ॥ ९८ ॥*
चाहे कोई तप करे, पर्वतोंसे गिरे, तीर्थों में भ्रमण करे, शास्त्र पढ़े, यज्ञ-यागादि करे अथवा तर्क-वितर्कोद्वारा विवाद करे, परन्तु श्रीहरि (की कृपा) के बिना कोई भी मृत्युको नहीं पार कर सकता॥ ९८ ॥