F चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka - bhagwat kathanak
चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka

bhagwat katha sikhe

चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka

चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka

 चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka

चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka

चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः ।

प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥३१॥*

जो प्रियतमा लक्ष्मीके शिरोभूषण कमलदलादि कर्णभूषणों तथा शिथिल अलक बन्धके विमर्दकी सूचना देनेवाले हैं। [अति कोमल होते हुए भी] शार्ङ्गधनुषकी प्रत्यञ्चाके चिह्नोंसे कठोर हो गये हैं, ऐसे आजानुलम्बी सुन्दर चार भुजदण्डोंसे सुशोभित होनेवाले आपको [मैं कव प्रसन्न कर सकूँगा?] || ३१ । 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 चकासतं ज्याकिणकर्कशैः /chakasatam jyakina shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3