F चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka - bhagwat kathanak
चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka

bhagwat katha sikhe

चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka

चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka

 चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka

चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभू।

जगत्समग्रं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च॥३५॥*

आपने अपनी भुजाओंका मध्यभाग (हृदय) ही जिसके लिये निवास-मन्दिर बनाया, जिसकी जन्मभूमि (क्षीरसागर) ही आपका प्रिय वासस्थान है, सारा संसार जिसके कटाक्षोंके आश्रित है ॥३५॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 चकर्थ यस्या भवनं भुजान्तरं /chakartha yasya bhavanam shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3