F यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka - bhagwat kathanak
यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka

bhagwat katha sikhe

यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka

यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka

 यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka

यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदहणम्।

लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः॥१२८॥*

 उन कल्याणकीर्ति भगवान्को नमस्कार है, जिनका कीर्तन, स्मरण, दर्शन, वन्दन, श्रवण और पूजन लोकके उत्कट पापोंका भी शीघ्र ध्वंस कर देता है ॥ १२८ ॥ 

सूक्तिसुधाकर के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके।
 -click-Suktisudhakar shloka list 


 यत्कीर्तनं यत्स्मरणं यदीक्षणं /yatkirtanam yatsmaranam shloka


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3