भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
1. इतर राग विस्मरण पूर्वकं भगवता शक्तिं निरोध: ।
2. कथितो वंशविस्तारो भवता सोमसूर्ययो: ।
राज्ञां चोभयवंश्यानां चरितं परमाद् भुतम्।। १०/१/१
3. नैषातिदु: सहा क्षुन्मां त्यक्तोदमपि बाधते।
पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम्।। १०/१/१३
4. वासुदेव कथा प्रश्न: पुरूषांस्त्रीन् पुनाति हि।
वक्तारं पृच्छकं श्रोतृंस्तत्पाद सलिलं यथा।। १०/१/१६
5. अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध: ।। १०/१/३४
6. मृत्युर्जन्मवतां वीर देहेन सह जायते।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव:।। १०/१/३८
7. आयु: कर्मञ्चवितंञ्चविद्या निधन मेव च ।
पञ्चैत्यान्यपि सृज्यन्ति गर्भस्थस्यैव देहिन: ।।
8. गच्छ देवि व्रजं भद्रे गोप गोभिरलड़्कृतम्।
रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ।। १०/२/७
9. आसीन: संविशंस्तिष्ठन् भुञ्जान: पर्यटन् महीम् ।
चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत् ।।
10. सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यमृत सत्य नेत्रं सत्यात्मकं त्वां शरणं प्रपन्नार्तिहरे: ।। १०/२/२६
11. दिष्टयाम्ब ते कुक्षिगत: पर: पुमा- नंशेन साक्षाद् भगवान् भवाय न: ।
मा भूद् भयं भोजपतेर्मुमूषर्षो- र्गोप्ता यूदूनां सविता तवात्मज: ।। १०/२/ ४१
12. अथ सर्व गुणोपेतः कालः परमशोभनः |
यरर्ह्येवाजनजन्मर्क्षम शान्तर्क्षग्रहतारकम् ||
13. या निषा सर्वभूतानां तस्या जागर्ति संयमी |
14. तमद्भुतमं बालकमम्बुजेक्षणंचतुर्भुजं शंखगदार्युदायुधम् |
श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं पीताम्बरं सान्द्रपयोद सौभगम् ||
15. बालेसु-बालेसु कानि ब्रम्हाण्डानि यस्य एव भूतं |
16. अम्बुजायाम् ईक्षणे यस्य- अम्बुजेक्षणम् |
17. विदितोसि भवान् साक्षात् पुरुषः प्रकृतेः परः |
केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक ||
18. यदि कंशाद विभेशित्वम् तरही गाम गोकुलं मया|
19. नन्द गोपगृहे जाता यशोदा गर्भ सम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचल निवासिनी ।।
20. अहो भगिन्यहो भाम मया वां बत पाप्मना ।
पुरुषाद इवापत्यं बहवो हिंसिता: सुता: ।। १०/४/१५
( श्री राम देशिक प्रशिक्षण केंद्र )
भागवत कथा सीखने के लिए अभी आवेदन करें-
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
21. नन्दस्त्वात्मज उत्पन्ने जाताह्लदो महामना: ।
आहूय विप्रान् वेदज्ञान् स्नात: शुचिरलड़्कृत: ।। १०/५/१
22. कंसेन प्रहिता घोरा पूतना बालघातिनी।
शिशूंश्चचार निघ्नन्ती पुरग्राम व्रजादिषु।। १०/६/२
23. सा मुञ्च मुञ्चालमिति प्रभाषिणीनिष्पीडयमानाखिल जीवमर्मणि ।
विवृत्य नेत्रे चरणौ भुजौ मुहु:प्रस्विन्नगात्रा क्षिपती रूरोद ह ।। १०/६/११
24. इन्द्रियाणि हृषीकेश: प्राणान् नारायणोऽवतु ।
श्वेतद्वीप पतिश्चित्तं मनो योगेश्वरोऽवतु ।।
25. पूतना लोकबालघ्नी राक्षसी रुधिराशना।
जिघांस यापि हरये स्तनं दत्त्वाऽऽप सद्गतिम् ।।
26. ऐसो को उदार जग माहीं ,
बिनु सेवा जो द्रवै दीनपर राम सरिस कोउ नाहीं
ऐसो को उदार जग माहीं ,
जो गति योग विराग जानकर नहीं पावत मुनि ज्ञानी | सो गति देत गीध शबरी को प्रभु ना बहुत जिय जानी | ऐसो को उदार जग माहीं
जो संपत्ति दश शीस अरपि कर रावण शिव पहि दीन्हि | सोइ संपदा विभीषण कह अति सकुच सहित हरि दीन्हि | तुलसीदास सब भांति सकल सुख जो चाहसि मन मेरो |तो भजुराम काम सब पूरण करहिं कृपानिधि तेरो | ऐसो को उदार जग माहीं ||
27. हिंस्र: स्वपापेन विहिंसित: खल:
साधु: समत्वेन भयाद् विमुच्यते ।। १०/७/३१
28. गर्ग: पुरोहितो राजन् यदूनां सुमहातपा: ।
व्रजं जागाम नन्दस्य वसुदेवप्रचोदित: ।। १०/८/१
29. अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणै: ।
आख्यास्यते राम इति बलाधिक्याद् बलं विदु: ।
30. कालेन व्रजताल्पेन गोकुले रामकेशवौ ।
जानुभ्यां सह पाणिभ्यां रिंगमाणौ विजह्रतु: ।। १०/८/२१
31. पंकाभिषिक्त सकलावयवं विलोक्यंदामोदरं वदति कोपवशात् यशोदा ।
त्वं सूकरोऽसि गतजन्मनि पूतनारेइत्यक्तिसंस्मित मुखोऽवतु नो मुरारे ।।
32. श्रृणु सखि कौतुक मेकंनन्द निकेतांगणे मयादृष्टं ।
गोधूलि धूसरितांग: नृत्यति वेदान्त सिध्दान्त ।।
33. सून्ये चोरयत: स्वयं निजगृहे हैयंगवीनं मणिस्
तम्भे स्वप्रतिविम्ब मीक्षितवतस्तेनैव सार्ध्दं भिया।
भ्रातर्मा वद मातरं मम समो भागस्तवा पीहितो
भुड्क्ष्वेत्यालपतो हरे: कलवचोमात्रा रह: श्रूयते ।।
34. मात: क एष नवनीत मिद त्वदीयंलोभेन चोरयितु मद्य गृहं प्रविष्ट: ।
मद्वारणं न मनुते मयि रोषभाजिरोषं तनोति न हि मे नवनीत लोभ: ।।
35. कृष्णक्वासि करोषि किं पितरिति श्रुत्वैव मातुर्वच:
साशड्कं नवनीत चौर्यविरतो विश्रभ्य तामब्रवीत् ।
मात: कंकण पद्मराग महसा पाणिर्ममातप्यते
तेनायं नवनीत भाण्ड विवरे विन्यस्य निर्वापित: ।।
36. वत्सान् मुञ्चन् क्वचिदसमये क्रोशसंजात हास:
स्तेयं स्वाद्वत्त्यथ दधि पय: कल्पितै: स्तेययोगै: ।
मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति,
द्रव्यालाभे स
गृहकुपितो यात्युपक्रोश्य तोकान् ।।१०/८/२९
37. शेष महेश गणेश दिनेश सुरेशहुं जाहि निरंतर गावैं,
जाहि अनादि अनंत अखंड अछेद अभेद सुवेद बतावैं |
नारद से शुक-व्यास रटे पछिहारे तौ पुनि पार न पावैं ,
ताहि अहीर की छोहरियां छछिया भर छांछ पे नाच नचावैं |
38. नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिन: ।
यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ।।
39. द्रोणो वसूनां प्रवरो धरया सह भार्यया ।
करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ।। १०/८/४८
40. एकदा गृहदासीषु यशोदा नन्दगेहिनी ।
कर्मान्तर नियुक्तासु निर्ममन्थ स्वयं दधि ।। १०/९/१
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
41. वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस्तव पादयोर्न: ।
स्मृत्यां शिरस्तव निवास जगत्प्रणामे
दृष्टि: सतां दर्शनेऽस्तु भवत्तनूनाम् ।। १०/१०/३८
42. वनं वृन्दावनं नाम पशव्यं नवकाननम् ।
गोपगोपीगवां सेव्यं पुण्याद्रितृण वीरूधम् ।। १०/११/२८
43. भ्रातस्तिष्ठ तले तले विटपि नाम ग्रामेषु भिक्षामट् ,
स्वछन्दं पिब यामुनां जल मलं चिराणि कन्थां कुरू।
सम्मानं कलयाति घोर गरलं नीचापमानं सुधा ,
श्री राधा मुरली धरौ भज सखे वृन्दावनं मात्यजं ।।
44. बिभ्रद् वेणुं जठरपटयो: श्रृंगवेत्रे च कक्षे
वामे पाणौ मसृणकवलं तत्फलान्यड़्गुलीषु।
तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभि:स्वै:
स्वर्ग लोके मिषति बुभुजे यज्ञभुग् बालकेलि: ।। १०/ १३/११
45. यावद् वत्सपवत्सकाल्पकवपुर्यावत् कराड़्घ्र्यादिकं
यावद् यष्टिविषाणवेणुदलशिग् यावद्विभूषाम्बरम् |
यावच्छीगुणाभिधाकृतिवयो यावद्विहारादिकं
सर्वं विष्णुमयमगिरोङ्गवदजः सर्वस्वरूपो बभौ ||
46. नैते सुरेशा ऋषयो न चैते
त्वमेव भासीश भिदाश्रयेपि |
सर्वं पृथक्त्वं निगमात् कथं वदे
त्युक्तेन वृत्तं प्रभुणा बलोवैत् ||
47. नौमीड्य तेभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय |
वनियस्रजे कवलवेत्रविषाण वेणु
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ||
48. तत्तेनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम् |
हद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक् ||
49. अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् |
यन्मित्रं परमानन्दं पूर्णं ब्रम्हसनातनम् ||
50. गोपालाजिर कर्दमे बिहरसे विप्राद्ध्वरे लज्जसे
ब्रूसे गोधन हुंकृते स्तुति सतै र्मौनंविधत्सेसतां |
दास्यं गोकुल पुंश्चलीसुपुरुषेस्वाम्यं नदान्तात्मसु
ज्ञातं क्रष्णतवार्घिं पकंज युगं प्रेमैकलभ्यं परमं ||
51. न्याय्यो हि दण्डः कृतकिल्बिषेस्मिं
स्तवावतारः खलनिग्रहाय |
रिपोः सुतानामपि तुल्यदृष्टे
र्धत्से दमं फलमेवानुशंसन् ||
52. वयं खलाः सहोत्पत्या तामसा दीर्घमन्यवाः |
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्गृहः ||
53. निशि तम घन खद्यूत विराजा
जनु दम्भिन कर मिला समाजा |
दादुर धुनि चहुं दिशा सोहाई
वेद पणहिं जनु बटु समुदाई |
छुद्र नदी भरि चली तोराई
जस थोरेहुं धन खल उतराई |
बूंद अघात सहहिं गिरी कैसे
खल के बचन सन्त सह जैसे |
54. सरिता सर निर्मल चल सोहा |
सन्त हृदय जस गत मद मोहा ||
55. सरदा तप निसि शशि अप हरयी |
सन्त दरस जिमि पातक टरयी ||
56. इत्थं शरत्स्वच्छजलं पद्माकर सुगन्धिना |
न्यविशद वायुना वातं सगोगोपालकोच्युतः ||
57. बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
विभ्रद वासः कनककपिशं वैजयन्तीं च मालाम् |
रन्ध्रान वेणोरधर सुधया पूरयन् गोपवृन्दै
र्वन्दारण्यं स्वपदरमणं प्राविशद गीतकीर्तिः ||
58. चम्पा वर्णौ राधिका भ्रमर श्याम को दास |
मातृ भाव हिम जानिके भ्रमर न आवे पास ||
59. तुलसी कुन्द मन्दार पारिजात सरोरुहैः |
पञ्चभिः ग्रथिता मालावनमालाप्रकीर्तितः ||
60. अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननु विवेशयतोर्वषस्यैः |
वक्त्रं वृजेश सुतयोरनुवेणु जुष्टं
यैर्वा निपीमनुरक्तकटाक्ष मोक्षम् ||
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
61. हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः |
चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ||
62. आप्लुत्याम्भसि कालिन्द्या जलान्ते चोगितेरुणे |
कृत्वा प्रतिकृतिं देवीमानुर्चुर्नृप सैकतीम् ||
63. कात्यायनि महामाये महायोगिन्यधीश्वरी |
नन्दगोप सुतं देवि पतिं मे कुरु ते नमः ||
64. श्याम सुन्दर ते दास्यः करवाम तवोदितम् |
देहि वासांसि धर्मज्ञ नो चेद राज्ञे ब्रुवामहे ||
65. स्नानं दानं तथा होमं शयनं गमनं भुजं |
विना वस्त्रं न कुर्वीत कुर्वन्तत्दोषकृद्भवेत ||
66. संकल्पो विदितः साध्व्यो भवतीनां मदर्चनम् |
मयानुमोदितः योसौ सत्यो भवितुमर्हति ||
67. न मय्या वेशितधियां कामः कामाय कल्पते |
भर्जिता क्वथिना धाना प्रायो बीजाय नेष्यते ||
68. मैवं विभोर्हति भवान् गदितुं नृशंसं
सत्यं कुरुष्व निगमं तव पादमूलम् |
प्राप्ता वयं तुलसिदाम पदावसृष्टं
केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून ||
69. धिग् जन्मनस्त्रिवृद्विद्यां धिग्व्रतंधिगबहुयज्ञताम |
धिक्कुलं क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ||
70. पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः |
तेभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ||10,24,8
71. कर्मणा जीयते जन्तुः कर्मणैव विलीयते |
सुखं दःखं भयं क्षेमं कर्मणैवाभिपद्यते ||10,24,23
72. कछु माखन को बल बढ़ो कछु गोपिन करी सहाय |
श्रीराधा जी की कृपा से मैनो गोवर्धन लियो उठाय ||
73. सात कोश को गिरिवर सात वरष को श्याम |
सात दिवस कर पे धरयौ परो गिरिधारी नाम ||
74. गिरित्वयाति धृष्टेन नाकृतो मे मनोरथः |
तस्मात त्वं तिल मात्रं हि नित्यं छयतां व्रजौ ||
75. क्व सप्तहायनो बालः क्व महाद्रिविधारणम् |
ततो नो जायते शक्ङा व्रजनाथ तवात्मजे ||
76. एकादश्यां निराहारः समभ्यर्च जनार्दम् |
स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जलमाविशत् ||
77. अद्य मे निभृतो देहोद्यैवार्थोधिगतः प्रभो |
त्वत्पाद भाजो भगवन्नवापुः पारमध्वनः ||
78. पिता न पुत्र परपाल ये दशौ
माता यशोदा न सुतं प्रयाति |
गावश्च नैवाग्रत एव यान्ति
कथं वसामोत्र विकुण्ठलोके ||
79. ब्रम्हादि जय सरूढ दर्प कन्दर्प दर्पहा |
जयति श्रीपति र्गोपी रास मण्डल मण्डनः ||
80. भगवानपिता रात्रिः शरदोत्फुल्लमल्लिकाः |
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ||
( श्री राम देशिक प्रशिक्षण केंद्र )
भागवत कथा सीखने के लिए अभी आवेदन करें-
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
81. स्वागतं वो महाभागाः प्रियं किं करवाणि वः |
व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ||
82. भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया |
तद्वन्धूनां च कल्याणः प्रजानांचानुपोषणम् ||भा• 10.29.24
83. दुःशीलो दुर्भगो वृद्धो जडोरोग्यधनोपि वा |
पतिःस्त्रीभिर्नहातव्योलोकेप्यसुभिरपातकी ||भा• 10.29.25
84. श्रवणाद् दर्शनाद् ध्यानान्मयि भावोनुकीर्तनात् |
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ||
85. मैवं विभोर्हति भवान गदितुं नृशंसं
सन्त्यज्य सर्वविषयांस्तव पादमूलम् |
भक्ता भजस्व दुरवग्रह मा त्यजास्मान्
देवो यथादिपुरुषो भजते मुमुक्षुन ||
86. अनयाराधितो नूनं भगवान हरिरीश्वरः |
यन्नो विहाय गोविन्दः प्रीतो यामनयद रहः ||
87. हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज |
दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ||
88. जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि |
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासवस्त्वां विचिन्वते ||
89. शरदुदाशये साधुजातसत्
सरसिजोदरश्रीमुषा दृशा |
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ||
90. विषजलाप्ययाद् व्यालराक्षसाद्
वर्षमारुताद् वैद्युतानलात् |
वृषमयात्मजाद् विश्वतो भयाद्
ऋषभ ते वयं रक्षिता मुहुः ||
91. न खलु गोपीकानन्दनो भवान्
अखिलदेहिनां अन्तरात्मदृक् |
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले ||
92. तासामाविरभूच्क्षौरिः स्मयमानमुखाम्बुजः |
पीताम्बरः धरः स्त्रग्वी साक्षान्मन्मथमन्मथः
93. भजतोनुभजन्त्येक एक एतद्विपर्ययम् |
नोभयांश्च भजन्त्येक एकन्नोब्रूहि साधुभोः ||
94. भजतोपि न वै केचिद् भजन्त्यभजतः कुतः |
आत्मारामा ह्याप्तकामा अकृतज्ञता गुरूद्रुहः ||
95. रेमे रमेशो व्रजसुन्दरीभि
र्यथार्भकः स्वप्रतिबिम्ब विभ्रमः |
96. धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् |
तेजीयसां न दोषाय वन्हेः सर्वभुजो यथा ||
97. विक्रीडितं व्रजवधूरभिरिदं च विष्णोः
श्रद्धान्वितोनुश्रृणुयादथ वर्णयेद यः |
भक्तिं परां भगवति प्रतिलभ्य कामं
हद्रोगमाश्वपहिनोत्यचिरेण धीरः ||
98. एकदा देवयात्रायां गोपाली जातकौतुकाः |
अनोभिरनडुद्युक्तैः प्रययुस्तेम्बिकावनम् ||
99. अहं विद्याधरः कश्चित सुदर्शन इति श्रुतः |
श्रिया स्वरूपसम्पत्त्या विमानेनाचर दिशः ||
100. मुनि श्राप जो दीन्हा अति भल कीन्हा |
परम अनुग्रह मैं माना ||
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
101. वामबाहुकृतवामकपोलोवल्गितभ्रुरधरार्पितवेणुम्|
कोमलाङ्गुलिभिराश्रितमार्गंगोप्यईरयतियत्रमुकुन्दः||
102. व्योमयानवविताः सह सिद्धै
र्विस्मितास्तदुपधार्य सलज्जाः |
काममार्गण समर्पित चित्ताः
कश्मलं ययुरपस्मृतनीव्यः ||
103. यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च |
रामं च रोहणीपुत्रं वसुदेवेन विभ्यता ||
104. सिद्ध्यसिद्ध्योः समं कुर्याद् दैवंहिफलसाधनम् |
105. किं मयाचरितं भद्रं किं तप्तं परमं तपः |
किं वाथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ||
106. अहो विधातास्तव न क्वचिद् दया
संयोज्य मैत्र्या प्रणयेन देहिनः |
तांश्चाकृतार्थान वियुनङ्क्ष्यपार्थकं
विक्रीडितं तेर्भकचेष्टितं यथा ||
107. यावदालक्ष्यतेकेतुर्यावदरेणु रथस्य च |
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ||
108. नतोस्म्यहं त्वाखिलहेतुहेतुं
नारायणं पूरुषमाद्यमव्ययम् |
यन्नाभिजातादरविन्दकोशाद्
ब्रह्माविरासीद् यत एष लोकः ||
109. अरी बहू भई बावरी लाज न आवै तोय |
मुख खोल बाहर खडी नाम धरें सब कोय ||
110. कछुक दोष नहिं सास जी नाम ना धरिहैं कोय |
नन्दनन्दन को छांडिके कौन निरखिहैं मोय ||
111. दास्यस्म्यहं सुन्दर कंससम्मता
त्रिवक्रनामा ह्यनुलेप कर्मणि |
मद्भावितं भोजपतेरतिप्रियं
विना युवां कोन्यतमस्तदर्हति ||
112. मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा |
113. जाकी रही भावना जैसी प्रभु मूरतितिन देखी तैसी |
114. मल्लानामशनिर्नृणां नरवरः स्त्रीणांस्मरो मूर्तिमान
गोपानांस्वजनोसतांक्षितिभुजांशास्तास्वपित्रोशिशुः|
मृत्युर्भोजपतेर्विराडविदुषांतत्वंपरंयोगिनां
वृष्णीनांपरदेवतेतिविदितोरङ्गंगतःसाग्रजः ||
115. न बालो न किशोरस्त्वं बलश्च बलिनां वरः |
लीलयेभो हतो येन सहस्त्रद्विपसत्त्वभृत् ||
116. यस्तयोरात्मजः कल्प आत्मना च धनेन च |
वृत्तिं न दद्यात्त प्रेत्य स्वमांसं खादयन्ति हि ||
117. गुरूपुत्रमिहानीतं निजकर्मनिबन्धनम् |
आनयस्व महाराज मच्छासनपुरस्कृतः ||
118. वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा |
शिष्यो वृहष्पतिः साक्षादुद्धवो बुद्धिसत्तमः ||
119. ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
120. ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः |
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
121. चले मथुरा से जब कुछ,दूर वृंदावन निकट आया
वहीं से प्रेम ने अपना अनोखा रंग दिखलाया |
उलझ कर वस्त्र में जब कांटे लगे उद्धव को समझाने,
तुम्हारा ज्ञान पर्दा फाड़ देंगे वह प्रेम दीवाने |
क्योंकि प्रेम है जगत में सार और कोई सार नहीं ||
122. अपि स्मरति नः कृष्णो मातरं सुह्रदः सखीन् |
गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ||
123. जिन नैनन नन्दलाल लखे उन नैनन से अब देखिय काहो |
वैरिन वो अंखिया जल जाये जो सांवरो छोड़ निहारत गोरो ||
124. युवां श्लाघ्यतमौ नूनं देहिनामिह मानद |
नारायणे खिलगुरौ यत् कृतामतिरीदृशी ||
125. न माता न पिता तस्य न भार्या न सुतादयः |
नात्मीयो न परश्चापि न देहो जन्म एव च ||
126. उद्धवस्य रथं दृष्ट्वा क्रूरं रामा ससंकिरे |
दुग्धेन दग्ध जिह्वस्तु तक्रं पिबति फूत कृतः ||
127. मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः |
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ||
128. मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा
स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् |
बलिमपि बलिमत्त्वावेष्टयद् ध्वाङ्क्षवद्य
स्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ||
129. सुना जब प्रेम का अद्वैत तो उद्धव की खुली आंखें
पड़ी थी ज्ञान मद की धूल जिनमें वह धुली आंखें|
हुआ रोमांच तन में बिंदु आंखों से निकल आया
गिरे श्री राधिका पग पर कहा गुरु मंत्र यह पाया||
है प्रेम जगत में सार और कोई सार नहीं ||
130. अहोयूयंस्मपूर्णार्था भवत्योलोकपूजिताः |
वासुदेवे भगवति यासामित्यर्पितं मनः ||
131. आसामहो चरणरेणुजुषां महं स्यां
वृन्दावने किमपि गुल्मलतौषधीनाम् |
या दुस्त्यजं स्वजनमार्यपथं च हित्वा
भेजेर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ||
132. वनिदे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः |
यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् |
133. अद्येश नो वसतयः खलु भूरिभागा
यः सर्वदेवपितृभूतनृदेव मूर्तिः |
यत्पादशौचसलिलं त्रिजगत् पुनाति
स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ||
134. अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ |
मृते भर्तरि दुःखार्तेः ईयतुः स्म पितुर्गृहान् ||
135. जन्मकर्माविधानानि सन्ति मेङ्ग सहस्त्रशः |
न शक्यन्तेनुसंख्यातुमनन्तत्वान्मयापि हि ||
136. भगवान भीष्मकसुतां रुक्मिणीं रुचिराननाम् |
राक्षसेन विधानेन उपयेम इति श्रुतम् ||
137. श्रुत्वा गुणान् भुवनसुन्दर श्रृण्वतां ते
निर्विश्य कर्णविवरैर्हरतोङ्गतापम् |
रूपं दृशां दृशिमतामखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपं मे ||
138. अन्तः पुरान्तरचरीमनिहत्य बन्धूं
स्त्वामुद्वहे कथमिति प्रवदाम्युपायम् |
पूर्वेद्युरस्ति महती कुलदेवियात्रा
यस्यां बहिर्नववधू गिरिजामुप्रेयात ||
139. नमस्ये त्वाम्बिकेभीक्ष्णं स्वसन्तानयुतां शिवाम् |
भूयात पतिर्मे भगवान कृष्णस्तदनुमोदताम् ||
140. कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना |
देहोपपत्रये भूयस्तमेव प्रत्यपद्यत ||
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
141. जब यदुवंश कृष्ण अवतारा होहिं हरण महामहिभारा |
कृष्ण तनय होहिं पति तोरा बचन अन्यथा होहिं न मोरा |
142. मातृभाव मतिक्रम्य वर्तसे कामिनी यथा ||
143. आसीत सत्राजितः सूर्यो भक्तस्य परमः सखा |
प्रीतस्तस्मै मणिं प्रादात् सूर्यस्तुष्टः स्यमन्तकम् ||
144. अहं देवस्य सवितुर्दुहिता पतिमिच्छती |
विष्णुं वरेण्यं वरदं तपः परममास्थिता ||
145. बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः ||
146. नमामि त्वानन्तशक्तिंपरेशं सर्वात्मानं केवलं ज्ञाप्तिमात्रम् |
विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद् ब्रम्ह ब्रम्हलिङ्गं प्रशान्तम् ||
147. नृगो नाम नरेन्द्रोहमिक्ष्वाकुतनयः प्रभो |
दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ||
148. नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया |
ब्रम्हस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ||
149. स्वदत्तां परदत्तां वा ब्रम्हवृत्तिं हरेच्च यः |
षष्टिवर्षसहस्त्राणि विष्ठायां जायते कृमिः ||
150. राम रामाखिलाधार प्रभावं न विदाम ते |
मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ||
151. युद्धं नो देहि राजेन्द्र द्वन्दशो यदि मन्यसे |
152. कृष्णाय वासुदेवाय हरये परमात्मने |
प्रणतः क्लेश नाशाय गोविन्दाय नमोनमः ||
153. कृष्णस्यासीत् सखा कश्चिद् ब्राम्हणो ब्रम्हवित्तमः|
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ||
154. अयं हि परमो लाभ उत्तमश्लोक दर्शनम् |
155. एक मास दो पक्ष में दो एकादशी होय |
पर मेरे घर गोपाल जू नित एकादशी होय ||
156. सीस पगा न झगा तन पे प्रभु जानि के आहि बसे केहि ग्रामा ,
धोती फटी सि लटी दुपटी और पांव उपान की नाहीं सामा,
द्वार खड़ो द्विज दुर्बल एक रहो चकिसो वसुधा अपिरामा ,
पूंछत दीनदयाल को धाम |बतावतो अपनो नाम सुदामा |
157. ऐसे बेहाल बिवाइन सो पग कंटक जाल गडे़ पुनि जोये,
हाय महा दुख पायो सखा तुम आए न इत कित दिन खोये |
देखि सुदामा की दीन दशा करुणा करके करुणानिधि रोए,
पानी पंरात को हाथ छुयो नहिं नैनन के जल सो पग धोए ||
158. बरसे कमल नयन बादल सो धुल गए पैर नयन के जल सो |
159.
होनी थी तो हो गई अब ना ऐसी होय |
अब तेरे घर भाभी जू नित्य द्वादशी होय ||
160.
क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः |
ब्रम्हबन्धुरितिस्माहं बाहुभ्यां परिरम्भितः ||
भागवत पुराण दशम स्कंध उपयोगी श्लोक
bhagwat puran shloka
161.
अथैकदा द्वारवत्यां वसतो रामकृष्णयोः|
सूर्योपरागः सुमहानासीत् कल्पक्षये यथा ||
162.
अहं हि सर्वभूतानामादिरन्तोन्तरं बहिः |
भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ||
163.
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः |
ते पुनत्युरुकालेन दर्शनादेव साधवः ||
164. कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् |
165.
कर्मणा कर्म निर्हार एष साधु निरूपितः |
यच्छ्रद्धया यजेद विष्णुं सर्वयज्ञेश्वरं मखैः ||
166. अहं यूयमसावार्य इमे च द्वारकौकसः |
167.
तिस्त्रः कोट्यः सहस्त्राणामष्टाशीतिशतानि च |
आसन् यदुकुलाचार्यः कुमाराणामिति श्रुतम् ||
168.
जनयिष्यति वो मन्दा मुसलं कुलनाशनम् |
( श्री राम देशिक प्रशिक्षण केंद्र )
भागवत कथा सीखने के लिए अभी आवेदन करें-
bhagwat puran shloka