F pratah smaran lyrics प्रातः स्मरण वैदिक मंत्र - bhagwat kathanak
pratah smaran lyrics प्रातः स्मरण वैदिक मंत्र

bhagwat katha sikhe

pratah smaran lyrics प्रातः स्मरण वैदिक मंत्र

pratah smaran lyrics प्रातः स्मरण वैदिक मंत्र

pratah smaran lyrics 

प्रातः स्मरण वैदिक मंत्र

pratah smaran lyrics प्रातः स्मरण वैदिक मंत्र

प्रातः स्मरण

कराग्रे वसते लक्ष्मी, करमध्ये सरस्वती,

करमूले तु गोविन्द, प्रभाते कर दर्शनम् ।


समुद्र वसने देवी, पर्वत स्तन मंडले,

विष्णु पत्नी नमोस्तुभ्यं पादस्पर्श क्षमस्वमे ।

pratah smaran lyrics 

प्रातः स्मरण वैदिक मंत्र


ब्रह्मामुरारिस्त्रिपुरान्तकारी, भानुः शशी भूमिसुतोबुधश्च ।

गुरुश्च शुक्र: शनिराहुकेतवः, कुर्वन्तु सर्वे मम सुप्रभातम् ।।


कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।

सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ।।


आपदामपहर्तारं दातारं सर्वसम्पदाम ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।


रामाय राम भद्राय रामचन्द्राय मानसे ।

रघुनाथ नाथाय सीतायाः पतये नमः ।।

pratah smaran lyrics 

प्रातः स्मरण वैदिक मंत्र


नीलाम्बुजश्यामलकोमलांग, सीतासमारोपितवामभागम् ।

पाणौ महासायक चारुचापं, नमामि रामं रघुवंशनाथम् ।।


राघवं रामचन्द्रं च रावणारि रमापतिम् ।

राजीवलोचनं रामं तं वन्मदे रघुनन्दनम् ।


लोकाभिरामं रणरंगधीरं, राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरत, श्रीरामचंद्र शरणं प्रपद्ये ।।

सर्वश्रेष्ठ भजनों की लिस्ट देखने के लिए नीचे लिंक पर क्लिक करें

bhajan sangrah lyrics पॉपुलर भजन लिरिक्स

pratah smaran lyrics 

प्रातः स्मरण वैदिक मंत्र

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3