F मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān - bhagwat kathanak
मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān

bhagwat katha sikhe

मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān

मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān

 मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān


मैवं विभोर्हति भवान् गदितुं नृशंसं
सत्यं कुरुष्व निगमं तव पादमूलम् |
प्राप्ता वयं तुलसिदाम पदावसृष्टं
केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून |

प्रभु ऐसे निष्ठुरता से भरे वचन मत कहिए, वेद कहते हैं , एक बार जो आपको प्राप्त कर लेता है फिर उसे लौटना नहीं पड़ता | हम अपने पति, पुत्र ,माता पिता की आज्ञा का उल्लंघन करके आपके पास आई हैं यदि हम लौटना भी चाहें तो वो  हमें स्वीकार नहीं करेंगे |

 मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān


 मैवं विभोर्हति भवान् /Maivaṁ vibhōrhati bhavān


    Ads Atas Artikel

    Ads Center 1

    Ads Center 2

    Ads Center 3