कदा पुनः शङ्खरथाङ्गकल्पक /kada puna shankha shloka
कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम्।
त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्द्धानमलङ्करिष्यति ।। २९ ।।*
हे वामन ! शङ्ख, चक्र, कल्पवृक्ष ध्वजा, कमल, अङ्कुश, वज्र आदि शुभ चिह्नोंवाले आपके चरणयुगल, मेरे मस्तकको कब अलकृत करेंगे ॥ २९॥