पञ्चदेव-पूजन-विधि panch dev pujan vidhi

  पञ्चदेव-पूजन-विधि

 पञ्चदेव-पूजन-विधि panch dev pujan vidhi


गणेश-स्मरण

हाथमें पुष्प-अक्षत आदि लेकर प्रारम्भमें भगवान् गणेशजीका स्मरण करना चाहिये-

 

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।

लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।

संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥

 

श्रीमन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः। शचीपुरन्दराभ्यां नमः। मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः। वास्तुदेवताभ्यो नमः। स्थानदेवताभ्यो नमः। एतत्कर्मप्रधानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

  1. गणेश पूजन विधि मंत्र सहित
  2. स्वस्तिवाचनम्  मन्त्र अर्थ सहित
  3. षोडशोपचार पूजन विधि मंत्र
  4. लक्ष्मी मंत्र: धन प्राप्ति के लिए
  5. लक्ष्मी पूजन विधि मंत्र सहित

पूजनका संकल्प

सर्वप्रथम पूजनका संकल्प करे-

- (क) निष्काम संकल्प-ॐ विष्णुर्विष्णुर्विष्णुः अद्य"अहं श्रीपरमेश्वरप्रीत्यर्थं विष्णुशिवगणेशसूर्यदुर्गार्चनं करिष्ये। (ख) सकाम संकल्प-""सर्वाभीष्टस्वर्गापवर्गफलप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विष्णुशिवगणेशसूर्यदुर्गार्चनं करिष्ये।

 

घण्टा-पूजन-घण्टाको चन्दन और फूलसे अलङ्कृत कर निम्नलिखित मन्त्र पढ़कर प्रार्थना करे-

आगमार्थं तु देवानां गमनार्थं च रक्षसाम्।

कुरु घण्टे वरं नादं देवतास्थानसन्निधौ॥

प्रार्थनाके बाद घण्टाको बजाये और यथास्थान रख दे।

 

'घण्टास्थिताय गरुडाय नमः।' इस नाम-मन्त्रसे घण्टेमें स्थित गरुडदेवका भी पूजन करे। शङ्ख-पूजन-शङ्खमें दो दर्भ या दूब, तुलसी और फूल डालकर 'ओम्' कहकर उसे सुवासित जलसे भर दे। इस जलको गायत्रीमन्त्रसे अभिमन्त्रित कर दे।

 

फिर निम्नलिखित मन्त्र पढ़कर शङ्खमें तीर्थों का आवाहन करे-

पृथिव्यां यानि तीर्थानि स्थावराणि चराणि च।

तानि तीर्थानि शोऽस्मिन् विशन्तु ब्रह्मशासनात्॥

तब 'शङ्खाय नमः, चन्दनं समर्पयामि' कहकर चन्दन लगाये और 'शङ्खाय नमः, पुष्पं समर्पयामि' कहकर फूल चढ़ाये।

 

इसके बाद निम्नलिखित मन्त्र पढ़कर शङ्खको प्रणाम करे-

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

निर्मितः सर्वदेवैश्च पाञ्चजन्य! नमोऽस्तु ते॥

 

प्रोक्षण-शङ्खमें रखी हुई पवित्रीसे निम्नलिखित मन्त्र पढ़कर अपने ऊपर तथा पूजाकी सामग्रियोंपर जल छिड़के

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

 

उदकुम्भकी पूजा-सुवासित जलसे भरे हुए उदकुम्भ (कलश)की 'उदकुम्भाय नमः' इस मन्त्रसे चन्दन, फूल आदिसे पूजा कर इसमें तीर्थों का आवाहन करे *

ॐ मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।

ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः॥

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।

अङ्गश्च सहिताः सर्वे कलशं तु समाश्रिताः।

अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा॥

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः।

आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

गङ्गे च यमुने चैव गोदावरि सरस्वति!

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु॥

 

 पञ्चदेव-पूजन-विधि panch dev pujan vidhi

इसके बाद निम्नलिखित मन्त्रसे उदकुम्भकी प्रार्थना करे-

देवदानवसंवादे मथ्यमाने महोदधौ।

उत्पन्नोऽसि तदा कुम्भ! विधृतो विष्णुना स्वयम्॥

त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।

त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥

शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः।

आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः॥

त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः।

त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव!

सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा॥

 

अब पञ्चदेवोंकी पूजा करे। सबसे पहले ध्यान करे-

विष्णुका ध्यान-

उद्यत्कोटिदिवाकराभमनिशं शङ्ख गदां पङ्कजं 

चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम्।

कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभै

र्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचितं भजे॥

ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ विष्णवे नमः।

उदीयमान करोड़ों सूर्यके समान प्रभातुल्य, अपने चारों हाथोंमें शंख, गदा, पद्म तथा चक्र धारण किये हुए एवं दोनों भागोंमें भगवती लक्ष्मी और पृथ्वीदेवीसे सुशोभित, किरीट, मुकुट, केयूर, हार और कुण्डलोंसे समलंकृत, कौस्तुभमणि तथा पीताम्बरसे देदीप्यमान विग्रहयुक्त एवं वक्षःस्थलपर श्रीवत्सचिह्न धारण किये हुए भगवान् विष्णुका मैं निरन्तर स्मरणध्यान करता हूँ।

 

शिवका ध्यान

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥

ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ शिवाय नमः।

चाँदीके पर्वतके समान जिनकी श्वेत कान्ति है, जो सुन्दर चन्द्रमाको आभूषण-रूपसे धारण करते हैं, रत्नमय अलंकारोंसे जिनका शरीर उज्ज्वल है, जिनके हाथोंमें परशु, मृग, वर और अभय मुद्रा है, जो प्रसन्न हैं, पद्मके आसनपर विराजमान हैं, देवतागण जिनके चारों ओर खड़े होकर स्तुति करते हैं, जो बाघकी खाल पहनते हैं, जो विश्वके आदि जगत्की उत्पत्तिके बीज और समस्त भयोंको हरनेवाले हैं, जिनके और तीन नेत्र हैं, उन महेश्वरका प्रतिदिन ध्यान करे।

 

गणेशका ध्यान पाँच मुख

लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्

खर्वं स्थूलतनुं गजेन्द्रवदनं गजेन्द्रवदनं।

दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं

वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्॥

ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीगणेशाय नमः।

जो नाटे और मोटे शरीरवाले हैं, जिनका गजराजके समान मुख और लम्बा उदर है, जो सुन्दर हैं तथा बहते हुए मदकी सुगन्धके लोभी भौंरोंके चाटनेसे जिनका गण्डस्थल चपल हो रहा है, दाँतोंकी चोटसे विदीर्ण हुए शत्रुओंके खूनसे जो सिन्दूरकी-सी शोभा धारण करते हैं, कामनाओंके दाता और सिद्धि देनेवाले उन पार्वतीके पुत्र गणेशजीकी मैं वन्दना करता हूँ।

 

सूर्यका ध्यान

रक्ताम्बुजासनमशेषगुणैकसिन्धुं

भानुं समस्तजगतामधिपं भजामि।

पद्मद्वयाभयवरान् दधतं कराब्जै

माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥

ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीसूर्याय नमः।

लाल कमलके आसनपर समासीन, सम्पूर्ण गुणोंके रत्नाकर, दोनों हाथोंमें कमल और अभयमुद्रा धारण किये हुए, पद्मराग मुक्ताफलके समान सुशोभित शरीरवाले, अखिल जगत्के स्वामी, तीन नेत्रों से युक्त भगवान् सूर्यका मैं ध्यान करता हूँ।

 

दुर्गाका ध्यान

सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः

शङ्ख चक्रधनुःशरांश्च दधती नेत्रस्त्रिभिः शोभिता।

आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा

दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥

ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीदुर्गायै नमः।

जो सिंहकी पीठपर विराजमान हैं, जिनके मस्तकपर चन्द्रमाका मुकुट है, जो मरकतमणिके समान कान्तिवाली अपनी चार भुजाओंमें शंख, चक्र, धनुष और बाण धारण करती हैं, तीन नेत्रोंसे सुशोभित होती हैं, जिनके भिन्न-भिन्न अंग बाँधे हुए बाजूबंद, हार, कंकण, खनखनाती हुई करधनी और रुनझुन करते हुए नूपुरोंसे विभूषित हैं तथा जिनके कानोंमें रत्नजटित कुण्डल झिलमिलाते रहते हैं, वे भगवती दुर्गा हमारी दुर्गति दूर करनेवाली हों।

 

 पञ्चदेव-पूजन-विधि panch dev pujan vidhi

अब हाथमें फूल लेकर आवाहनके लिये पुष्पाञ्जलि दे।

पुष्पाञ्जलि-

ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो

नमः, पुष्पाञ्जलिं समर्पयामि।

यदि पञ्चदेवकी मूर्तियाँ न हों तो अक्षतपर इनका आवाहन करे। मन्त्र नीचे दिया जाता है। निम्न कोष्ठकके अनुसार देवताओंको स्थापित करे

विष्णु-पञ्चायतन

 

शिव            गणेश

विष्णु

देवी               सूर्य

आवाहन-

आगच्छन्तु सुरश्रेष्ठा भवन्त्वत्र स्थिराः समे। ।

यावत् पूजां करिष्यामि तावत् तिष्ठन्तु सन्निधौ॥

ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो नमः, आवाहनार्थे पुष्पं समर्पयामि। (पुष्प समर्पण करे) 

- आसन-

अनेकरत्नसंयुक्तं नानामणिगणान्वितम्।

कार्तस्वरमयं दिव्यमासनं परिगृह्यताम्॥ 

ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, आसनार्थे तुलसीदलं समर्पयामि। (तुलसीदल समर्पण करे।) 

पाद्य-

गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम्।

पाद्यार्थं सम्प्रदास्यामि गृह्णन्तु परमेश्वराः॥ 

ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि। (जल अर्पण करे।) 


अर्घ्य-गन्धपुष्पाक्षतैर्युक्तमयँ सम्पादितं मया।

गृह्णन्त्वयँ महादेवाः प्रसन्नाश्च भवन्तु मे॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि। (गन्ध, पुष्प, अक्षत मिला हुआ अर्घ्य अर्पण करे।) आचमन-कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्।

तोयमाचमनीयार्थं गृह्णन्तु परमेश्वराः॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि। (कर्पूरसे सुवासित सुगन्धित शीतल जल समर्पण करे।) स्नान-मन्दाकिन्याः समानीतैः कर्पूरागुरुवासितैः ।

स्नानं कुर्वन्तु देवेशा जलैरेभिः सुगन्धिभिः॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, स्नानीयं जलं समर्पयामि। (शुद्ध जलसे स्नान कराये।)

आचमन-स्नानान्ते आचमनीयं जलं समर्पयामि। (स्नान करानेके बाद आचमनके लिये जल दे।)

पञ्चामृतस्नान-पयो दधि घृतं चैव मधु च शर्करान्वितम्। पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, पञ्चामृतस्नानं समर्पयामि। (पञ्चामृतसे स्नान कराये।)

 

 

 पञ्चदेव-पूजन-विधि panch dev pujan vidhi

गन्धोदकस्नान-मलयाचलसम्भूतचन्दनेन विमिश्रितम्। इदं गन्धोदकं स्नानं कुङ्कुमाक्तं नु गृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, गन्धोदकं समर्पयामि। (मलय चन्दनसे सुवासित जलसे स्नान कराये।)

- गन्धोदकस्नानान्ते शुद्धोदकस्नानम्-(गन्धोदकस्नानके बाद शुद्ध जलसे स्नान कराये।)

शुद्धोदकस्नान-मलयाचलसम्भूतचन्दनाऽगरुमिश्रितम्।

सलिलं देवदेवेश! शुद्धस्नानाय गृह्यताम्॥

ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, शुद्धोदकस्नानं समर्पयामि। (शुद्धोदकसे स्नान करानेके बाद आचमन करनेके लिये पुनः जल चढ़ाये।)

आचमन-शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि। वस्त्र और उपवस्त्र-शीतवातोष्णसंत्राणे लोकलज्जानिवारणे।

देहालङ्करणे वस्त्रे भवद्भ्यो वाससी शुभे॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, वस्त्रमुपवस्त्रं च समर्पयामि। (वस्त्र और उपवस्त्र चढ़ानेके बाद आचमनके लिये जल चढ़ाये।)

आचमन-वस्त्रोपवस्त्रान्ते आचमनीयं जलं समर्पयामि। यज्ञोपवीत-नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्। - -

उपवीतं मया दत्तं गृह्णन्तु परमेश्वराः॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि। (यज्ञोपवीत चढ़ानेके बाद आचमनके लिये जल चढ़ाये।)

आचमन-यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि। चन्दन-श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्। विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, चन्दनानुलेपनं समर्पयामि। (सुगन्धित मलय चन्दन लगाये।) -

 

पुष्पमाला-माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः।

मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, पुष्पाणि (पुष्पमालाम्) समर्पयामि। (मालती आदिके पुष्प चढ़ाये।) तुलसीदल और मञ्जरी-तुलसी हेमरूपां च रत्नरूपां च मञ्जरीम्।

भवमोक्षप्रदां रम्यामर्पयामि हरिप्रियाम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, तुलसीदलं मञ्जरीं च समर्पयामि। (तुलसीदल और तुलसी-मञ्जरी समर्पण करे।)

(भगवान्के आगे चौकोर जलका घेरा डालकर उसमें नैवेद्यकी वस्तुओंको रखे तब धूप-दीप निवेदन करे।) धूप-वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।

आनेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, धूपमाघ्रापयामि।(धूप दिखाये) दीप-साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।

दीपं गृह्णन्तु देवेशास्त्रैलोक्यतिमिरापहम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, दीपंदर्शयामि। (दीप दिखाये) हाथ धोकर नैवेद्य निवेदन करे-

नैवेद्य-शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।

आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥

ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, नैवेद्यं निवेदयामि। (नैवेद्य निवेदित करे।)

नैवेद्यान्ते ध्यानं ध्यानान्ते आचमनीयं जलं समर्पयामि।

उत्तरापोऽशनार्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि। नैवेद्य देनेके बाद भगवान्का ध्यान करे (मानो भगवान् भोग लगा रहे हैं)। ध्यानके बाद आचमन करनेके लिये जल चढ़ाये और मुख-प्रक्षालनके लिये तथा हस्त-प्रक्षालनके लिये जल दे।

-

ऋतुफल-इदं फलं मया देव स्थापितं पुरतस्तव।

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, ऋतुफलानि समर्पयामि। मध्ये आचमनीयं उत्तरापोऽशनं च जलं समर्पयामि। (ऋतुफल अर्पण करे इसके बाद आचमन तथा उत्तरापोऽशनके लिये जल दे।) ताम्बूल-पूगीफलं महद् दिव्यं नागवल्लीदलैर्युतम्। एलालवंगसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, मुखवासार्थे ताम्बूलं समर्पयामि। (सुपारी, इलायची, लवंगके साथ पान चढ़ाये।)

दक्षिणा-हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, दक्षिणां समर्पयामि। (दक्षिणा चढ़ाये)।

आरती-कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।

आरार्तिकमहं कुर्वे पश्य मां वरदो भव॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, आरार्तिकं समर्पयामि। (कर्पूरकी आरती करे और आरतीके बाद जल गिरा दे।) शङ्ख-भ्रामण-शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि। -

अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति॥ जलसे भरे शङ्खको पाँच बार भगवान्के चारों ओर घुमाकर शङ्खको यथास्थान रख दे। भगवान्का अंगोछा भी घुमा दे। अब दोनों हथेलियोंसे आरती ले। हाथ धो ले। शङ्खके जलको अपने ऊपर तथा उपस्थित लोगोंपर छिड़क दे।

निम्नलिखित मन्त्रसे चार बार परिक्रमा करे* (परिक्रमाका स्थान न

* एका चण्ड्या रवेः सप्त तिस्त्रः कार्या विनायके। हरेश्चतस्त्रः शि प्रदक्षि ॥

(आह्निक सू० देवतीर्थ-विचार)

 

- हो तो अपने आसनपर ही चार बार घूम जाय)। प्रदक्षिणा–यानि कानि च पापानि जन्मान्तरकृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि। (मन्त्र पढ़कर प्रदक्षिणा करे।)

मन्त्रपुष्पाञ्जलि-श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पितः।

मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम्॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि। अर्पण कर दे।)

- (पुष्पाञ्जलि भगवान्के सामने नमस्कार-नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे। सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटीयुगधारिणे नमः॥ ॐ विष्णुपञ्चायतनदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि। (प्रार्थनापूर्वक नमस्कार करे।)

भक्तोंको शतांश-प्रदान

इसके बाद विष्वक्सेन, शुक आदि महाभागवतोंको नैवेद्यका शतांश निर्माल्य जलमें दे।

(क) वैष्णव संतोंको-विष्वक्सेनोद्धवाक्रूराः सनकाद्याः शुकादयः । महाविष्णुप्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः॥ (ख) गाणपत्य संतोंको- गणेशो गालवो गाग्र्यो मंगलश्च सुधाकरः। गणेशस्य प्रसादोऽयं सर्वे गृह्णन्तु भागिनः॥ संतोंको- बाणरावणचण्डीशनन्दिभृङ्गिरिटादयः सदाशिवप्रसादोऽयं सर्वे गृह्णन्तु शाम्भवाः॥ (घ) शाक्त संतोंको-शक्तिरुच्छिष्टचाण्डालीसोमसूर्यहुताशनाः । महालक्ष्मीप्रसादोऽयं सर्वे गृह्णन्तु शाक्तिकाः॥ (ङ) सौर संतोंको- छायासंज्ञाश्राद्धरेवादण्डमाठरकादयः दिवाकरप्रसादोऽयं ब्राध्ना गृह्णन्तु शेषकम्॥ (ग) शैव । 1

 

इन श्लोकोंको पढ़कर या बिना पढ़े भी जलमें संतोंके उद्देश्यसे निर्माल्य दे दे। भगवान् और भक्तमें अन्तर नहीं होता। अतः उत्तम पक्ष यह है कि इन संतोंका नामोच्चारण हो जाय।

- चरणामृत-पान-अकालमृत्युहरणं सर्वव्याधिविनाशनम्। विष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते॥ (चरणामृतको पात्रमें लेकर ग्रहण करे। सिरपर भी चढ़ा ले। ले।) क्षमा-याचना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्पूजितं मया देव! परिपूर्णं तदस्तु मे॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षमस्व परमेश्वर॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम।

तस्मात् कारुण्यभावेन रक्ष मां परमेश्वर॥ (इन मन्त्रोंका श्रद्धापूर्वक उच्चारण कर अपनी विवशता एवं त्रुटियोंके लिये क्षमा याचना करे।)

प्रसाद-ग्रहण-भगवान्पर चढ़े फूलको सिरपर धारण करे। पूजासे बचे चन्दन आदिको प्रसादरूपसे ग्रहण करे। अन्तमें निम्नलिखित वाक्य पढ़कर समस्त कर्म भगवान्को समर्पित कर देॐ तत्सद् ब्रह्मार्पणमस्तु।

ॐ विष्णवे नमः, ॐ विष्णवे नमः, ॐ विष्णवे नमः।

 

 पञ्चदेव-पूजन-विधि panch dev pujan vidhi


घर में नित्य पूजा कैसे करें?
पंच पूजा क्या है?
सनातन धर्म में पंच देव का क्या महत्व है

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close