F Sankalpa Mantra in sanskrit पूजन का संकल्प करें - bhagwat kathanak
Sankalpa Mantra in sanskrit पूजन का संकल्प करें

bhagwat katha sikhe

Sankalpa Mantra in sanskrit पूजन का संकल्प करें

Sankalpa Mantra in sanskrit पूजन का संकल्प करें

Sankalpa Mantra in sanskrit पूजन का संकल्प करें

दाहिने हाथ में जल, चन्दन, चावल, पुष्प और दक्षिणा लेकर सङ्कल्प करें ।

सङ्कल्पः

हरिः ॐ तत्सद्विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्ध श्रीश्वेतवाराहकल्पे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भूर्लोके भारत वर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे यमुनातटे इन्द्रप्रस्थे अमुकक्षेत्रे अमुकसंवत्सरे अमुकर्ती अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अद्य शुभपुण्यतिथौ अमुकगोत्र: अमुकनाम शर्माऽहं ममात्मनः सपरिवारस्य धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मनसेप्सितसकलकामनासंसिद्ध्यर्थं सकलदुरितोप— शमनपूर्वकम् सुखसौभाग्यसन्तत्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थम् अमुकदेवता प्रीत्यर्थम् अमुककर्म करिष्ये।

१. ब्राह्मण शर्माहं, क्षत्रिय वर्माहं, वैश्य गुप्तोहं इस प्रकार बोले। दूसरे के लिये किया जाये तो (अमकनाम्नः प्रतिनिधिभूतोऽहं ) तथा 'करिष्यामि कहें।



पुन: जल लेकर कर्मांग देवताओं के पूजन का संकल्प करें-

तदङ्गत्वेन गणपतिपूजनं कलशार्चनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धम् आचार्यादिवरणानि अग्निस्थापनपूर्वक सूर्यादिनवग्रहाणां स्थापनं पूजनं च करिष्ये।

Sankalpa Mantra in sanskrit पूजन का संकल्प करें

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3