श्रीशिवमहिम्नःस्तोत्रम् / shiv mahimna stotra sanskrit lyrics main

 श्रीशिवमहिम्नःस्तोत्रम्

श्रीशिवमहिम्नःस्तोत्रम् / shiv mahimna stotra sanskrit lyrics main

पुष्पदन्त उवाच

महिम्नः पारं ते परमविदुषो यद्यसदशी

स्ततिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः। 

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्

ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥१॥ 

अतीतः पन्थानं तव च महिमा वाङ्मनसयो

रतव्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि। 

स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः  

पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥२॥ 

मधुस्फीता वाचः परमममृतं निर्मितवत

स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्। 

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः

पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता॥३॥ 

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् 

त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु। 

अभव्यानामस्मिन् वरद रमणीयामरमणीं

विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥४॥ 

किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं _ 

किमाधारो धाता सृजति किमुपादान इति च। 

अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः

कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः॥५॥ 

अजन्मानो लोकाः किमवयववन्तोऽपि जगता

मधिष्ठातारं किं भवविधिरनादृत्य भवति। 

अनीशो वा कुर्याद भवनजनने कः परिकरो

यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे॥६॥ 

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति

प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च। 

रुचीनां चित्र्यादृजुकुटिलनानापथजुषां 

नणामेको गम्यस्त्वमसि पयसामर्णव इव॥ ७॥ 

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः 

कपालं चेतीयत्तव वरद तन्त्रोपकरणम। 

सुरास्तां तामृद्धिं दधति च भवद्भूप्रणिहितां

न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥ ८॥ 

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं

परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये। 

समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव

स्तुवञ्जिह्वेमि त्वां न खलु ननु धृष्टा मुखरता॥ ९॥ 

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चो हरिरधः 

परिच्छेतुं यातावनलमनलस्कन्धवपुषः। 

ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्

स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति॥१०॥ 

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं 

दशास्यो यद् बाहूनभृत रणकण्डूपरवशान्। 

शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः

स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्॥११॥ 

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं

बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः। 

अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि

प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः॥१२॥ 

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती

मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः। 

न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो

र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः॥१२॥ 

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा

विधेयस्याऽऽसीद्यस्त्रिनयनविषं संहृतवतः।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो 

विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः॥१४॥ 

पदार्था नैव क्वचिदपि सदेवासुरनरे

निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः। 

स  पश्यन्नीश त्वामितरसुरसाधारणमभूत्

स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥१५॥ 

मही पादाघाताद् व्रजति सहसा संशयपदं

पदं विष्णोर्धाम्यद्भुजपरिघरुग्णग्रहगणम्। 

महोर्दी:स्थ्यं यात्यनिभृतजटाताडिततटा 

जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥१६॥ 

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः

प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते। 

जगद् द्वीपाकारं जलधिवलयं तेन कृतमि

त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः॥१७॥ 

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो

रथाङ्गे चन्द्रार्को रथचरणपाणिः शर इति। 

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि

विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥१८॥ 

हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो

र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्। 

गतो भक्त्युरेकः परिणतिमसौ चक्रवपुषा

त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्॥१९॥ 

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां

क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते। 

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभवं

श्रतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः॥२०॥ 

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता

मृषीणामात्विज्यं शरणद सदस्याः सुरगणाः।

क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो

ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः।।२१ 

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरम 

गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपषा। 

धनुष्याणेर्यातं दिवमपि सपत्राकृतमम

वसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः॥२२॥ 

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् 

पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि। 

यदि स्त्रैणं देवी यमनिरत देहार्धघटना

दवैति त्वामद्धा बत वरद मुग्धा युवतयः॥२३॥ 

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा

श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः। 

अमङ्गल्यं शीलं तव भवतु नामैवमखिलं

तथापि स्मर्तृणां वरद परमं मङ्गलमसि ॥२४॥ 

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः

प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः। 

यदालोक्याह्लादं हद इव निमज्यामृतमये

दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्॥२५॥ 

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह

स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च। 

परिच्छन्नामेवं त्वयि परिणता बिभ्रतु गिरं

न विद्मस्तत्तत्त्वं वयमिह त यत्त्वं न भवसि ॥२६॥ 

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा

नकाराद्यैर्वणस्त्रिभिरभिदधत्तीर्णविकृति। 

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः

समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्॥२७॥ 

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां

स्तथा भीमेशानाविति यदभिधानाष्टकमिदम्।

अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि

प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते॥२८॥ 

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो

नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः। 

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो

नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः॥२९॥ 

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः

प्रबलतमसे तत्संहारे हराय नमो नमः। 

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः

प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः॥३०॥ 

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं ___ 

क्व च तव गुणसीमोल्लघिनी शश्वदृद्धिः। 

इति चकितममन्दीकृत्य मां भक्तिराधाद्

वरद चरणयोस्ते वाक्यपुष्पोपहारम्॥३१॥ 

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे

सुरतरुवरशाखागाकका लेखनी पत्रमर्वी। 

लिखति यदि गृहीत्वा शारदा सर्वकालं

तदपि तव गुणानामीश पारं न याति॥३२॥ 

असुरसुरमुनीन्द्ररचितस्येन्दुमौले

ग्रंथितगुणमहिम्नो निर्गुणस्येश्वरस्य। /

सकलगुणवरिष्ठःपुष्पदन्ताभिधानो 

रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार॥३३॥ 

अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्

पठति परमभक्त्या शुद्धचित्तः पुमान् यः। 

स भवति शिवलोके रुद्रतुल्यस्तथात्र __

_प्रचरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥३४॥ 

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः। 

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्॥३५॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः। 

महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम्॥३६॥

 कुसुमदशननामा सर्वगन्धर्वराजः 

शिशुशशिधरमौलेर्देवदेवस्य दासः।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् 

स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः॥३७॥ 

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं 

पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः। 

व्रजति शिवसमीपं किन्नरैः स्तूयमानः __ 

स्तवनमिदममोघं पुष्पदन्तप्रणीतम्॥३८॥ 

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्। 

अनौपम्यं मनोहारि शिवमीश्वरवर्णनम्॥३९॥ 

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः। 

अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः॥४०॥ 

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर। 

यादृशोऽसि महादेव तादृशाय नमो नमः॥४१॥ 

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः। 

सर्वपापविनिर्मुक्तः शिवलोके महीयते॥४२॥ 

श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन 

स्तोत्रेण किल्बिषहरेण हरप्रियेण। 

कण्ठस्थितेन पठितेन समाहितेन 

सुप्रीणितो भवति भूतपतिर्महेशः॥४३॥ ॥ 

श्रीशिवमहिम्न:स्तोत्रं सम्पूर्णम् ॥


नीचे दिए गए लिंक पर क्लिक करके संस्कृत के बेहतरीन और स्तोत्र संग्रह की लिस्ट [सूची] देखें-

 [ स्तोत्र संग्रह ]

यहां पर उपयोगी स्तोत्रों की लिस्ट दी जा रही है जो भी स्तोत्र पड़ना हो आप उस पर क्लिक करके  पढ़ सकते हैं। 

इस वेबसाइट पर आने के लिए आप गूगल में टाइप करें - bhagwat kathanak और इस वेबसाइट में आकर धार्मिक ज्ञान प्राप्त करें।  सनातन धर्म को जानें। 

  1. अथ सप्तश्‍लोकी दुर्गा 
  2. अथ नवग्रह स्तोत्र 
  3. गंगा अष्टकम स्तोत्र 
  4. काल भैरव अष्टकम् 
  5. सप्तश्लोकी गीता 
  6. तुलसीस्तोत्रम् 
  7. कृष्णाष्टकम् -भजे व्रजैक 
  8. अच्युताष्टकम् 
  9. कनकधारा स्तोत्र 
  10. अन्नपूर्णा स्तोत्रम् 
  11. श्रीविष्णुसहस्त्रनाम 
  12. देव्यपराधक्षमापनस्तोत्रम्  
  13. श्रीशिवपञ्चाक्षरस्तोत्रम् ,  
  14. श्रीशिवमहिम्नःस्तोत्रम् 
  15. शिव मानस पूजा , 
  16. गणेशपञ्चरत्नम् स्तोत्र , 
  17. श्रीसत्यनारायणाष्टकम्  
  18. श्रीआदित्यहृदयस्तोत्रम् 
  19. चाक्षुषी विद्या , 
  20. श्रीगणपत्यथर्वशीर्षम् 
  21. श्रीसङ्कष्टनाशनगणेशस्तोत्रम्  
  22. दारिद्र्यदहन शिव स्तोत्रम् , 
  23. रामरक्षा स्तोत्र , 
  24. नारायण कवच 
  25. गजेन्द्र मोक्ष , 
  26. पापप्रशमनस्तोत्र ,  
  27. जगन्मोहन अष्टकम , 
  28. जगन्नाथाष्टकम् स्तोत्र , 
  29. श्रीराधाष्टकम्


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close