तुलसीस्तोत्रम्
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥१॥
नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके॥२॥
तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा।
कीर्तितापि स्मृता वापि पवित्रयति मानवम्॥३॥
नमामि शिरसा देवीं तुलसी विलसत्तनुम्।
यां दृष्ट्वा पापिनो मा मुच्यन्ते सर्वकिल्बिषात्॥४॥
तुलस्या रक्षितं सर्वं जगदेतच्चराचरम्।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः॥५॥
नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे॥६॥
तुलस्या नापरं किञ्चिदैवतं जगतीतले।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः॥ ७ ॥
तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके॥ ८ ॥
तुलस्यां सकला देवा वसन्ति सततं यतः।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन्॥ ९ ॥
नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे।
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके॥१०॥
इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः॥११॥
तुलसी श्रीमहालक्ष्मीविद्याविद्या यशस्विनी।
धर्मा धर्मानना देवी देवीदेवमनःप्रिया॥१२॥
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः॥१३॥
लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीहरिप्रिया॥१४॥
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे।
नमस्ते नारदनुते नारायणमनःप्रिये॥१५॥
॥ श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम् ॥
[ स्तोत्र संग्रह ]
यहां पर उपयोगी स्तोत्रों की लिस्ट दी जा रही है जो भी स्तोत्र पड़ना हो आप उस पर क्लिक करके पढ़ सकते हैं।
इस वेबसाइट पर आने के लिए आप गूगल में टाइप करें - bhagwat kathanak और इस वेबसाइट में आकर धार्मिक ज्ञान प्राप्त करें। सनातन धर्म को जानें।
- अथ सप्तश्लोकी दुर्गा
- अथ नवग्रह स्तोत्र
- गंगा अष्टकम स्तोत्र
- काल भैरव अष्टकम्
- सप्तश्लोकी गीता
- तुलसीस्तोत्रम्
- कृष्णाष्टकम् -भजे व्रजैक
- अच्युताष्टकम्
- कनकधारा स्तोत्र
- अन्नपूर्णा स्तोत्रम्
- श्रीविष्णुसहस्त्रनाम ,
- देव्यपराधक्षमापनस्तोत्रम् ,
- श्रीशिवपञ्चाक्षरस्तोत्रम् ,
- श्रीशिवमहिम्नःस्तोत्रम् ,
- शिव मानस पूजा ,
- गणेशपञ्चरत्नम् स्तोत्र ,
- श्रीसत्यनारायणाष्टकम् ,
- श्रीआदित्यहृदयस्तोत्रम् ,
- चाक्षुषी विद्या ,
- श्रीगणपत्यथर्वशीर्षम् ,
- श्रीसङ्कष्टनाशनगणेशस्तोत्रम् ,
- दारिद्र्यदहन शिव स्तोत्रम् ,
- रामरक्षा स्तोत्र ,
- नारायण कवच ,
- गजेन्द्र मोक्ष ,
- पापप्रशमनस्तोत्र ,
- जगन्मोहन अष्टकम ,
- जगन्नाथाष्टकम् स्तोत्र ,
- श्रीराधाष्टकम्